This page has been fully proofread once and needs a second look.

३०
 
वायुस्तुतिः
 

 

 
विट्। 'विष्ठाविशौ स्त्रियौ''[^१] इत्यमरः । कृमिकुलानि कीटसमूहाः । एतैः कलिले

बुद्बुदे । अन्धकूपे अन्धतमसान्धौ । 'पुंस्येवान्धुः प्रहिः कूपः' इत्यमरः ।

आमग्नान् आ समन्तान्निमग्नान् । क्षुरः वपनसाधनशस्त्रम्[^२] । तद्वन्मुखानि येषां

तैः । मुखरैर्वाचालैः । पक्षिभिः शकुन्तविशेषैः । विक्षताङ्गान् विदीर्णावय-

वान्[^३] । तस्मिन् क्षणे क्षिप्तानि प्रेरितानि । शक्तिः कासूनामायुधविशेषः ।

'कासूसामर्थ्ययोः शक्तिः' इत्यमरः । साऽऽदिर्येषां तानि (अस्त्राणि)

आयुधानि । तेषां व्रातः समूहः । तेनार्दितान् पीडितान् । त्वविषस्तव

द्वेषिणः । वज्रकल्पा ईषदसमाप्तवज्राः । 'ईषदसमाप्ती कल्पप्देश्यदेशीयरः'

(अ.सू.५.३.६७) इति कल्पप् प्रत्ययः । जलूकाः रक्तपाः । जलमोको येषां

ते[^4] । पृषोदरादित्वात् साधुः । 'रक्तपा तु जलूकायां स्त्रियां भूम्नि जलौकसः'

इत्यमरः । उपजिह्ते समीपं गच्छन्ति । समीपं गत्वा विध्यन्तीत्यर्थः । ओहाङ्

गतावित्यस्माज्जुहोत्यादिकात् लटि प्रथमपुरुषबहुवचने 'भृञामित्'

(अ.सू.७.४.७६) इत्यभ्यासस्येत्वे कृते 'अदभ्यस्तात्' (अ.सू.७.१.४)

इत्यदादेशे रूपम् ॥ १३ ॥
 
-
 
,
 

 
(स्तुतिचं.) तामसानां गतिरतिकष्टेत्याम्रेडयति- क्षुत्क्षामान् । क्षुधा

क्षामान् । 'जिघत्साक्षुत्क्षुधाः समाः' इति 'क्षामं शान्तं कृशं क्षीणम्' इति

च । रूक्षाणां रक्षसां रदै: प्रखरनखरैश्च क्षुण्णे विक्षोभिते चाक्षिणी

येषाम् । 'एकार्थाः कथ्यन्ते दशनद्विजदन्तरदरदनाः' इति, 'तीव्रं तिग्मं खरं

तीक्ष्णम्' इति च । क्षुदिर् सम्पेषणे । क्षुभ सञ्चलने । अन्धतमसाख्येऽन्धकारमये

कूपे । क्षुरवत् तीक्ष्णं मुखं चञ्चुर्येषाम् । ते च ते मुखराश्च कर्कशं

रुवन्तः । 'दुर्मुखो मुखरः स्मृतः' इति च । तत्प्रमुखैर्वा पक्षिभिः । पूयम्,
'३९८२

'ಕೀವು
' इति भाषायाम् । पूयेन शोणितेन मूत्रविष्ठाभ्यां क्रिमिकुलेन च

सङ्कुले । 'रुधिरमसृक् शोणितं च रक्तं स्यात्' इति, 'विष्ठा पुरीषम्' इति,

 
[^
.] 'स्त्रियाम्' इति पा. ।

 
[^
.] 'वपनसाधनास्त्रम्' इति पा ।
 

 
[^
.] 'विशीर्णावयवान्' इति पा. ।
 

 
[^
.] 'यासां ताः' इति वक्तव्यम् । लिपिकृतां प्रमादः ।