This page has been fully proofread once and needs a second look.

२४
 
वृन्दैरावन्द्य-मुक्तेन्द्वहिमगु-मदनाहीन्द्र-देवेन्द्र-सेव्ये
 

मौकुन्दे मन्दिरेऽस्मिन्नविरतमुदयन्मोदिनां देव-देव ॥ १० ॥

 
(कविक.)

वैकुण्ठे भासन्त इत्युक्तम् । तमेव वैकुण्ठं वर्णयति– आनन्दा-

निति । हे देवदेव देवश्रेष्ठ । मृदूनि प्रतीयमानार्थानि पदानि सुप्तिङन्तरूपाणि

यस्मिन् कर्मणि तत् । उदितानि उदीरितानि उद्गीतानि उत्कृष्टगानानि यैः ।

'गीतं गानमिमे समे' इत्यमरः । 'शेषाद्विभाषा' (अ.सू. ५.४.१५४) इति

कप्प्रत्ययः । तैस्तथोक्तैः । सुन्दरीणां सुराङ्गनानां[^१] वृन्दैः समूहैः । आवन्द्याः

आ समन्तात् सेव्याः । मुक्ताः प्राप्तमुक्तयः । 'मुक्ता तु मौक्तिके मुक्तः

प्राप्तमुक्तौ च मोचिते' इति यादवः । इन्दुश्चन्द्रः । अहिमगुः सूर्यः । मदनो

मन्मथः । अहीन्द्रः शेषः । देवेन्द्रः सुरपतिश्च । तैः`[^२] सेव्ये भजनीये । अस्मिन्

मुक्तास्पदत्वेन प्रस्तुते । मौकुन्दे, मुकुर्मोक्षः, तं ददातीति तस्य[^३] विष्णोः

सम्बन्धिनि । 'तस्येदम्' (अ.सू. ४.३.१२०) इत्यण् प्रत्ययः । मन्दिरे वैकुण्ठे

मन्दमन्दाः अतिशयेन मन्दाः । 'नित्यवीप्सयोः' (अ.सू.८.१.४) इति

द्विर्वचनम्"[^४] । कुन्दानि माघ्यानि । अल्पमल्लिकापुष्पाणीत्यर्थः । मन्दाराणि

मन्दाराख्यविशेषकुसुमानिौंनि[^५] । 'फले लुक्' (अ.सू.४.३.१६३) इति लुक् ।

नन्द्यावर्तानि नन्दिवर्धनकुसुमानि । तेषामामोदाः गन्धाः । 'आमोदो गन्ध-

हर्षयोः' इति विश्वः । तान् दधानाः वहन्तः मरुतः वायवः । अविरतमनारतं
 
२. 'एतैः' इति पा. ।
 
[^६]
 
[^
.] 'सुन्दराङ्गनानाम्' इति पा.।
 

 
[^२] 'एतैः' इति पा. ।
 
[^
.] 'तं ददाति यस्तस्य' इति पा. ।
 
बायुस्तुतिः
 

 
[^
.] सूत्रे नित्यपदोदितमाभीक्ष्ण्यमर्थादाधिक्ये पर्यवस्यतीति भावः। तथाहि भारविः- 'मन्दमन्दमुदितः

प्रययौ स्वं भीतभीत इव शीतमयूखः' (किरात.९.२६) इति । 'आधिक्ये द्वे वाच्ये' इति वार्तिकेन

द्विर्वचनमित्येके । अप्रसिद्धेस्तादृशवार्तिकस्यैवाभाव इत्यपरे । मन्देभ्योऽपि मन्दा मन्दमन्दा इति

समाधेयमित्यन्ये । तेन मान्द्ये स्फुटमतिशयोऽवगम्यते । यथाऽह ज्ञानेन्द्रसरस्वती– 'भीतेभ्योऽपि भीत

इति कथञ्चिद् व्याख्येयम् । तेनातिभीत इति फलितम्' इति ।
 

 
[^५]
'कुन्दानि (कुन्द) कुसुमानि । मन्दराणि मन्दारकुसुमानि' इति पा. ।

 
[^६]
'अरिरतमनवरतम्' इति पा
 
. ।