This page has been fully proofread once and needs a second look.

श्लो.६
 
दैत्यभयङ्करः । तथाहि ध्यानम्-'ध्यायेद् गदाभयकरम्' इति । गदया तमसि

पातनादसतां भयङ्करम् । अभयप्रदकरं च सताम् । सम्भृतमानश्च भीमः ।

'भृतमो भीम इत्युक्तो वाचो मा मातरः स्मृताः' इति हि स्मरन्ति । समुदित-

भानुभासा अङ्गदेनाऽढ्यः प्रकाण्डः स्कन्धाधोभागो यस्य तस्मिन् भुजे ।

'केयूरमङ्गदं प्रोक्तं बाहुमूलविभूषणम्' इति, 'मणिबन्धः पाणिमूलं कफणिः

कूर्परः स्मृतः । तयोर्मध्यं प्रकोष्ठं स्यात् प्रकाण्डः कूर्परांसयोः' इति च ।

अङ्गदाढ्यः प्रकाण्डश्च वा भुजः । 'प्रकाण्डोद्धौ प्रशंसायाम्' इति च ।

यतिवरेषु महितो महान्, यतिवरैरपि महितः पूजितो वा । अध्यात्मज्ञानं

परविद्या ॥ ५ ॥
 

 
संसारोत्ताप-नित्योपशम-द-सदय-स्नेह-हासाम्बु-पूर-

प्रोद्यद् - विद्यानवद्य-द्युति-मणि-किरण-श्रेणि-सम्पूरिताशः ।

श्रीवत्साङ्काधि- वासोचित तर सरळ - श्रीमदानन्दतीर्थ-

क्षीराम्भोधिर्बिभिन्द्याद् भवदनभि-मतं भूरि मे भूति-हेतुः ॥
 
-
 

 
(कविक.)संसारसञ्जातसन्तापशान्तिकरत्वात् तमेव दुग्धाम्भोधित्वेन [^१]रूप-

यन्नाध्यात्मिकाद्यनेकानिष्टशान्तिं प्रार्थयते- संसारेति । संसारे य उत्तापः

आध्यात्मिकाद्युत्कृष्टव्यथा तस्य नित्यं अनवरतं उपशमदः उपशान्तिप्रदः ।

स चासौ सदयः कृपासहितः स्नेहहासः भक्तानुरागजनितो हासश्च । स

एवाम्बुपूरो जलसमृद्धिर्यस्य । स चासौ, प्रोद्यन्त्यः प्रादुर्भवन्त्यो विद्यास्त-

त्वज्ञानादय एवानवद्यद्युतिमणयः अनर्घ[^२]प्रभारत्नानि तेषां किरणाः स्फुरणानि

तेषां श्रेणयः पतयः ताभिः सम्पूरिताः सम्यग्व्याप्ताः आशाः दिशो यस्य स

तथोक्तश्च । 'आशाश्च हरितश्च ताः' इत्यमरः । भूतिहेतुः भक्तिज्ञानादिस-

म्पद्धेतुः । अन्यत्र भूतेर्लक्ष्म्या हेतुराविर्भावाधिष्ठानम् । श्रीवत्सः शरीर-

 
[^
.] 'निरूपयन्' इति पा. ।
 

 

 
[^
.] 'अनर्घ्य–' इति पा.। 'अनघप्रभारत्नानि' इति तु साधुः पाठः ।
 
9