This page has been fully proofread once and needs a second look.

वा । 'आदित्यास्त्रिदशाः सुराः सुमनसः' इति च । तेषां शिरसि भूषायि-
तानां मणिगणानाम्। 'मौळिशिरःशीर्षमूर्धकानि स्युः' इति च । मौळिः किरीटं
वा । भक्त्युद्रेकः सुराणाम् । तेनावगाढं दृढं प्रघटनं सङ्घट्टनं रत्नाव-
लीनाम् । तेन सधटात्कारम् । तद् यथा 'ಧಡಾರನೆ' इति भाषायाम् ।
सङ्घृष्यमाणप्रान्तभागं प्राग्र्यं च कनकमयमङ्घ्रिपीठम् । तत उत्थितैः कनककणैः
पिञ्जरतया आरञ्जितदिशाः । कनकरजः पिञ्जराः रञ्जिताशाश्च वा पांसवोऽस्मान्
पुनन्तु । 'पिञ्जरः पीतरक्तः स्यात्' इति च ॥ २ ॥
 
जन्माधि-व्याध्युपाधि-प्रतिहति-विरह-प्रापकाणां गुणाना-
मग्य्राणामर्प्पकाणां चिरमुदित-चिदानन्द-सन्दोह-दानाम् ।
एतेषामेष दोष-प्रमुषित - मनसां द्वेषिणां दूषकाणां
दैत्यानामार्त्तिमन्धे तमसि विदधतां संस्तवे नास्मि शक्तः ॥
॥ ३ ॥
 
(कविक.) कविरिदानीं स्वाहङ्कारं परिहरति - जन्माधीति । एषः स्तुति-
प्रवृत्तोऽहम् । जन्म जननम् । आधिर्मानसी व्यथा । 'पुंस्याधिर्मानसी व्यथा'
इत्यमरः । व्याधिर्भगन्दरादिः[^१] । तेषामुपाधयः कारणानि अविद्याऽस्मिता-
दयः । तेषां प्रतिहतिः प्रत्यावृत्तिः । हन हिंसागत्योरित्यस्मात् गत्यर्थे क्तिन्
प्रत्ययः[^२] । तस्याः विरहः विच्छेदः, तस्य प्रापकाणां यापकानाम् । उपाधिः
शरीरम् तस्य प्रतिहतिर्नाशः तस्या विरहः प्रध्वंसः तस्य प्रापकाणामिति
वा । पुनः किम्भूतानाम्[^३] ? अग्य्राणां श्रेष्ठानां गुणानां भक्तिज्ञानादीनां
अर्पकाणां प्रदातॄणाम् । पुनः किंविशिष्टानाम् ? उदितः उदयमारभमाणः ।
'आदिकर्मणि क्तः कर्त्तरि च' (अ.सू. ३.४.७१) इति कर्तरि क्तः । चित्
ज्ञानम् । आनन्दो हर्षः । तयोः सन्दोहः समूहः । तं ददतीति तेषां तथोक्ता-
 
[^१] अत्र सर्वत्रापि कोशेष्वस्फुटः पाठः । क्वचित् 'व्याधिर्भगज्वरादयः' (?) इति पठ्यते ।
 
[^२] तथाहि सूत्रम्–'स्त्रियां क्तिन्' (अ.सू.३.३.९४) इति ।
 
[^३] 'किंविधानाम्' इति पा. ।