This page has been fully proofread once and needs a second look.

१२
 
बायुस्तुतिः
 
वा । 'आदित्यास्त्रिदशाः सुराः सुमनसः' इति च । तेषां शिरसि भूषायि-

तानां मणिगणानाम्। 'मौळिशिरःशीर्षमूर्धकानि स्युः' इति च । मौळिः किरीटं

वा । भक्त्युद्रेकः सुराणाम् । तेनावगाढं दृढं प्रघटनं सङ्घट्टनं रत्नाव-

लीनाम् । तेन सधटात्कारम् । तद् यथा 'ಧಡಾರನೆ' इति भाषायाम् ।

सङ्घृष्यमाणप्रान्तभागं प्राग्र्यं च कनकमयमङ्घ्रिपीठम् । तत उत्थितैः कनककणैः

पिञ्जरतया आरञ्जितदिशाः । कनकरजः पिञ्जराः रञ्जिताशाश्च वा पांसवोऽस्मान्

पुनन्तु । 'पिञ्जरः पीतरक्तः स्यात्' इति च ॥ २ ॥
 

 
जन्माधि-व्याध्युपाधि-प्रतिहति-विरह-प्रापकाणां गुणाना-

मग्य्राणामर्प्पकाणां चिरमुदित-चिदानन्द-सन्दोह-दानाम् ।

एतेषामेष दोष-प्रमुषित - मनसां द्वेषिणां दूषकाणां

दैत्यानामार्त्तिमन्धे तमसि विदधतां संस्तवे नास्मि शक्तः ॥
 

॥ ३ ॥
 

 
(कविक.) कविरिदानीं स्वाहङ्कारं परिहरति - जन्माधीति । एषः स्तुति-

प्रवृत्तोऽहम् । जन्म जननम् । आधिर्मानसी व्यथा । 'पुंस्याधिर्मानसी व्यथा'

इत्यमरः । व्याधिर्भगन्दरादिः । तेषामुपाधयः कारणानि अविद्याऽस्मिता-

दयः । तेषां प्रतिहतिः प्रत्यावृत्तिः । हन हिंसागत्योरित्यस्मात् गत्यर्थे क्तिन्
 

 

प्रत्ययः

 
7
 
प्रत्ययः ं
। तस्याः विरहः विच्छेदः, तस्य प्रापकाणां यापकानाम् । उपाधिः

शरीरम् तस्य प्रतिहतिर्नाशः तस्या विरहः प्रध्वंसः तस्य प्रापकाणामिति

वा । पुनः किम्भूतानाम् ? अग्य्राणां श्रेष्ठानां गुणानां भक्तिज्ञानादीनां

अर्पकाणां प्रदातॄणाम् । पुनः किंविशिष्टानाम् ? उदितः उदयमारभमाणः ।

'आदिकर्मणि क्तः कर्त्तरि च' (अ.सू. ३.४.७१) इति कर्तरि क्तः । चित्

ज्ञानम् । आनन्दो हर्षः । तयोः सन्दोहः समूहः । तं ददतीति तेषां तथोक्ता-
"
 

 
१. अत्र सर्वत्रापि कोशेष्वस्फुटः पाठः । क्वचित् 'व्याधिर्भगज्वरादयः' (?) इति पठ्यते ।

 
२. तथाहि सूत्रम्–'स्त्रियां क्तिन्' (अ.सू.३.३.९४) इति ।
 

 
३. 'किंविधानाम्' इति पा. ।