This page has been fully proofread once and needs a second look.


 
प्रास्ताविकम्

(प्रथममुद्रणपीठिका)
 

 
श्रीत्रिविक्रमपण्डिताचार्यकृता वायुस्तुतिः काव्येषु रमणीयकाव्यम्, मन्त्रेषु

महान् मन्त्र इति सर्वैः समादृता । भगवत्पादैः नखस्तुतिसंयोजनेन समनुगृहीतेयं

स्तुति: मन्त्रतुल्यतया प्रत्यहं पूजाकाले पठ्यते, पठनावृत्त्या च

बहुभिरभीष्टसिद्धिरनुभूतेति च नापूर्वम् । सेयं भगवत्पादपरमप्रेमभाजनेन

श्रीमता त्रिविक्रमपण्डिताचार्येण ग्रथिता हरेर्वायुदेवस्य च कृतावतारत्रयस्य

स्तुतिरपूर्वव्याख्यानेन समुपबृंहिता चेदमुपज्ञं श्रीमध्वनवमीमहोत्सवावसरे

प्रकाश्यत इति महानामोदः ।
 

 
व्याख्यानं चेदं कविकर्णामृतं नाम श्रीवेदात्मयतिभी रचितं श्रीवायुस्तुति -

व्याख्यानेषूपलब्धेष्वखिलेष्वपि प्राचीनतममपि नैतावत्पर्यन्तं प्रकाशितम् ।

तदिदमिदानीं बुभुत्सूनां पुरः प्रथममुपस्थाप्यते ।
 

 
एते व्याख्यातारश्च श्रीविष्णुतीर्थीयपरम्पराप्रवर्तकाः श्रीसोदामठीयगुरुपरम्परायां

दशमाः मध्वविजयमहाभारततात्पर्यनिर्णयादिव्याख्यानेन प्रथितयशसां

श्रीवेदाङ्गतीर्थानां परमगुरवः श्रीवेदात्मतीर्थाः । क्रिस्ताब्दीये चतुर्दशशतके

पीठमधिष्ठिता इमे तपस्विनः व्याकरणकोशादिषु नितरां परिनिष्ठिता

वेदवेदाङ्गविदुषः स्वयं सारस्वतसारग्राहिणोऽप्यासन्निति स्फुटमेतद्व्याख्यान-

दृशाम् । उपलब्धेषु वायुस्तुतिव्याख्यानेषु इदं प्रतनतममितीयदेव चास्य

वैशिष्टयम् । व्याख्यानकौशलं रामणीयकं चात्र सर्वातिशायि दृश्यते । मन्ये

यत् स्तुतिकर्तुर्हृदयं व्याख्यानेऽमुष्मिन् यथाऽऽविष्कृतं न तथा

नूनमन्यव्याख्यानेष्विति ।
 
3