This page has been fully proofread twice.

प्रास्ताविकम्
(प्रथममुद्रणपीठिका)
 
श्रीत्रिविक्रमपण्डिताचार्यकृता वायुस्तुतिः काव्येषु रमणीयकाव्यम्, मन्त्रेषु
महान् मन्त्र इति सर्वैः समादृता । भगवत्पादैः नखस्तुतिसंयोजनेन समनुगृहीतेयं
स्तुति: मन्त्रतुल्यतया प्रत्यहं पूजाकाले पठ्यते, पठनावृत्त्या च
बहुभिरभीष्टसिद्धिरनुभूतेति च नापूर्वम् । सेयं भगवत्पादपरमप्रेमभाजनेन
श्रीमता त्रिविक्रमपण्डिताचार्येण ग्रथिता हरेर्वायुदेवस्य च कृतावतारत्रयस्य
स्तुतिरपूर्वव्याख्यानेन समुपबृंहिता चेदमुपज्ञं श्रीमध्वनवमीमहोत्सवावसरे
प्रकाश्यत इति महानामोदः ।
 
व्याख्यानं चेदं कविकर्णामृतं नाम श्रीवेदात्मयतिभी रचितं श्रीवायुस्तुति -
व्याख्यानेषूपलब्धेष्वखिलेष्वपि प्राचीनतममपि नैतावत्पर्यन्तं प्रकाशितम् ।
तदिदमिदानीं बुभुत्सूनां पुरः प्रथममुपस्थाप्यते ।
 
एते व्याख्यातारश्च श्रीविष्णुतीर्थीयपरम्पराप्रवर्तकाः श्रीसोदामठीयगुरुपरम्परायां
दशमाः मध्वविजयमहाभारततात्पर्यनिर्णयादिव्याख्यानेन प्रथितयशसां
श्रीवेदाङ्गतीर्थानां परमगुरवः श्रीवेदात्मतीर्थाः । क्रिस्ताब्दीये चतुर्दशशतके
पीठमधिष्ठिता इमे तपस्विनः व्याकरणकोशादिषु नितरां परिनिष्ठिता
वेदवेदाङ्गविदुषः स्वयं सारस्वतसारग्राहिणोऽप्यासन्निति स्फुटमेतद्व्याख्यान-
दृशाम् । उपलब्धेषु वायुस्तुतिव्याख्यानेषु इदं प्रतनतममितीयदेव चास्य
वैशिष्टयम् । व्याख्यानकौशलं रामणीयकं चात्र सर्वातिशायि दृश्यते । मन्ये
यत् स्तुतिकर्तुर्हृदयं व्याख्यानेऽमुष्मिन् यथाऽऽविष्कृतं न तथा
नूनमन्यव्याख्यानेष्विति ।