This page has not been fully proofread.

४२
 
स्तुतिभू.
 
तेन दुर्योधनसमकक्ष्यस्य व्यथा जायते । जायताम्, नन्विष्टं तत् । तेन
शत्रुजनस्तं द्विषीत । द्विष्टाम्, इष्टापत्तिरियम् । फलितं तर्हि नैष्टुर्यम् ॥
प्राचीनेषु सर्वत्रेमां तत्वनिष्ठुरतां पश्यामः । अर्वाक्तनोऽयं दुर्बलानामकृतशा-
स्त्रव्यवसायानां स्वयमनिश्चिततत्वपथानां लोकायतकथानां वेदान्तेषु वृथा
 
समन्वयाध्वा ॥
 
ग्रन्थेऽस्मिन् आदौ नखस्तुतितया प्रथिते 'पान्त्वस्मान्-' इत्यादिनी द्वे पद्ये
भवतः । ततः पण्डिताचार्यकृता वायुस्तुतिः । सहैव च प्रतनतरा टीका
'कविकर्णामृतं' नाम श्रीवेदात्मतीर्थकृता । तेन पान्त्वस्मानित्याद्याद्यपद्य-
द्वयटीका न कृतेति मदीया टीका तत्र समयोजि । तथैव वायुस्तुतेः
प्राचीनटीकायामस्फुटानामर्थानां प्रकाशनाय लघ्वी वायुस्तुतिटीका स्तुति -
चन्द्रिका नाम । तदियं निर्मत्सराणां सतामुपदा ॥
 
इमामाचार्यगोविन्दः श्रीवायुस्तुतिभूमिकाम् ।
मृष्टां वितेने विमलां विनेयजनवाञ्छया ॥