This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
४१
 
पूर्वमेव तस्यान्ततो मायावादे जिहासा जाता । सम्प्रति सा दृढा बभूव ।

अत एवं विचिन्तयामास-
-
 
विरुद्धं द्वयमपि तथ्यमित्यसम्भवं वचः ।
 

 
यदि मायावादः सत्यः, असत्यस्तर्हि तत्ववादः ।
 

 
यदि तत्ववादस्तथ्यः, अतथ्यस्तर्हि मायावादः ।
 

 
इदं चेद् दैवमद आसुरम् । अदश्चेद् दैवमिदमासुरम् ।
 

 
त्रिविक्रमपण्डितः शास्त्रसारं माथम्माथमन्ते कृतनिश्चयो बभूव तत्ववाद एव

सत्यस्य पन्थाः । सात्विको दैवः पन्थाः । अतः स निष्ठुरमाह- मायावाद

इति मिथ्यावादोऽयम् । तामसानामासुरः पन्थाः । एष पाषण्डवादः ।

तमनुसृत्य मा मुधा पाषण्डिनो भूतेति । लोककारुण्यमिदम् । नायं परमत-

द्वेषः । अविद्यानिरासोऽपि हि साधनमार्गः । 'अविद्यया मृत्युं तीर्त्वा

विद्ययाऽमृतमश्नुते' ॥
 

 
अतो जागरयति पण्डिताचार्य :- आचार्यमध्वस्य तत्ववादसिंहनादं श्रुत्वाऽपि

मायिगोमायूनामशिवे रुते मा रुचिं कार्ष्र्हेटेति ॥
 

 
सोऽयं तस्य हृदयान्तराळादागतोऽदम्यः सन्देशः । तं निरोद्धुमप्रभवन्

साधुलोकमुद्दिधीर्षुरेवमुज्जगार । अत एव सात्विक स्तोत्रे निबबन्ध ॥
 

 
अथापि मायावादिनामिदं स्तोत्रं तोत्रमिव वेदनां जनयामासेति तु वास्त-

वम् । तस्यायं परिणामः– वायुस्तुतिखण्डनपरायाः श्रीमध्वनिन्दामात्रपर-

मार्थाया ईशानस्तुतेरुद्भवः । सत्यस्य सौधमारोढुं परस्परनिन्दानिःश्रेणिका ।

ईदृशामसूयाकाव्यानामुपेक्षैव भेषजम् । पण्डिताचार्यस्य निष्ठुरा सत्यनिष्ठा

नूनमभिनन्दनीया । किं करणीयम् ? बुक्कन्ति गोष्ठश्वाः ॥
 

 
वेदान्ते दाक्षिण्यपरता नाम स्वपरवञ्चनैव किल । धर्मराजस्येव धर्मे दाक्षिण्यं

न पण्डिताचार्यस्य पन्थाः । किन्तु भीमसेनस्येव नैष्ठुर्यम् ॥
 
21