This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
सत्यं चेद् गम्यं सत्येनैव पथा गन्तव्यम् । असत्येन पथा चिरं पतन्नपि न

सत्यमाप्नुयात् ॥
 

 
येनकेनापि पथा गच्छेत्, गम्यं त्वेकमेवेति तु वञ्चनार्थोऽयमुपन्यासः ।

गम्यमिव पन्था अपि निश्चित एव ।
 

 
साधनमिति न वृत्तभ्रमणम् । येन यथाकथाच पतन्नपि गम्यमेवानुपतेत् ।

साधनं नाम संसारचक्रभ्रमणमतिहाय सरळरेखायां निरन्तरमूर्ध्वगमनम्,

यावता गम्यलाभः । परस्परं विरुद्धायां दिशि पततोर्न कदाऽपि समागमः

स्यात् । ततो दूराद् दूरतरं यातः । दूरत एव सर्वदा भवतः । यदाह भगवान्

वासुदेवः-
-
 
' द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एवच' इति ।
 

 
एको दैवः पन्थाः । अपर आसुरः ।
 

 
एको विद्यायाः । अपरश्चाविद्यायाः ।
 

 
एकः सत्यस्य । अपरोऽसत्यस्य ।
 

 
एक: प्रकाशस्य । अपरस्तमसः ।
 

 
विभिन्नः पन्थाः । विभिन्नं च गम्यम् ।
 

 
पण्डिताचार्यः पूर्वं मायावादिकुले जातः । प्रथमं मायावाद एव सत्यस्य पन्था

इति श्रद्दधान एव जीवनं यापयामास न केवलम् । स्वयं मायावादस्य प्रवक्ता

मायावादिनामग्रणीर्नायकवास ॥
 

 

 
ततः कदाचिदस्य तत्ववादः पर्यचीयत । पण्डिताचार्यस्तेन गाढमाकृष्ट-

चेताः श्रीमध्वस्यान्तरङ्गशिष्यो बभूव । अनुबभूव च तत्ववादसुषमाम् । तत

एवं निर्दधार– तत्ववाद एव सत्यस्य पन्थाः । सात्विकः पन्थाः । विद्यायाः

पन्थाः । प्रकाशस्य पन्थाः । उन्नयनस्य दिव्यः पन्था इति ॥