This page has been fully proofread once and needs a second look.

संसदियं कृतज्ञतामर्पयति
 

 
गहनार्थां श्रीवायुस्तुतिं प्राचीनटीकयोपबृंहितां साधु संशोध्य,

स्वकृतया नवीनटीकया च संयोज्य ग्रन्थमिमं सम्पादितवते

श्रीमते पद्मश्रीप्रशस्तिभाजनाय डा. बन्नञ्जेपदोपाह्वाय

आचार्यगोविन्दाय ।
 

 
गणकयन्त्रद्वारा लिपिमुद्राङ्कनेन निर्व्याजमुपकृतवते विपश्चिते

श्रीमते कड्डीपदोपाह्वाय बदरीनारायणाचार्याय ।
 

 
अक्षरशोधनकर्मणि सहकृतवते श्रीमते विजयसिंहाय कृष्ण-

राजाय च ।
 

 
पुस्तकस्यास्य मुखपत्रविन्यासकर्मणि दर्शितकौशलाय

चित्रकलापरिणताय श्रीमते के. एम्. शेषगिरिशर्मणे ।

 
मनोज्ञमुद्रणकर्मणि कृतसहकाराय 'राज्प्रकाश् प्रिण्ट्स्'

मुद्रणालयाधिकृताय श्रीमते श्रीप्रकाशाय ।
 

 
ग्रन्थमेतं क्रीत्वा पिपठिषुभ्यः सर्वेभ्यश्च सहृदयेभ्यः ।
 

 
रजतपीठपुरम् (उडुपि)
 

शा.श. १९३३, <error>खरसंवत्</error><fix>स्वरसंवत्</fix>, वै. शु. त्रयोदशी
 

15.4.2011]
 
स्तुति-

 
 
तत्वसंशोधनसंसत्
 

श्रीहृषीकेशतीर्थसंस्थानम्
 

श्रीपलिमारुमठ: