This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
३७
 
ताव
तावन्निर्विवादम्- यदियं केवला वायुस्तुतिरित्येव शेषाचार्यपर्यन्तः सम्प्रदाय

इति ॥
 

 
केचिदन्यथा वर्णयन्ति छलारिवचनमपि - 'केवलं विष्णुस्तुतिं विना आत्म-

स्तुतिमसहमानाः' इति । तदिदं व्याख्यानकौशलं नाम । त एवमपि

व्याख्येयासुः–'पार्वतीपश्च रमेश्वरच पार्वतीपरमेश्वरावित्येव काळिदासाभि-

मतोऽर्थः' इति । तदिदं मूलवाक्यस्य स्वाभिमतार्थपरताबलात्करणमेव ।

गीर्वाणवाणीवधूटी नूनं बिभेत्येतेभ्यो दुःशासनेभ्यः । तस्मादतिवादोऽयमु-

पेक्षणीयः । प्रायः सर्वत्रापि शक्यमेवं यस्यकस्यापि वाक्यस्य स्वापेक्षिता-

र्थपरतया व्याकरणम् ॥
 

 
सर्वाण्यपि पदानि, सर्वाण्यपि गुञ्जनानि, कूजनानि च हरिगुणगानानीति

साधारणं वचः । न केवलं स्तुतिवचनानाम्, नापि संस्कृतभाषायाः,

प्राकृतभाषाणामपि समानमेतत् । तथाऽपि न तत्र हरिपरतामनुसन्दधते ।

वक्तुर्विवक्षा हि वाक्यार्थं निर्धारयति । न व्याख्यातुर्विवक्षा ॥
 

 
ये मूलं स्वानुकूलमन्यथयन्ति गन्धाखवन्ति ते शालिशाण्याम्, मत्कुणन्ति

ते हंसतूलिकातल्पे ॥
 

 
सत्यमेतदेवम् । अथापि वायुपराणि वचनान्यपोद्यन्ते । वेदगतानामिव

सूक्तानामस्या अपि स्तुतेरवश्यमभ्युपेया विष्णुपरतेति केचित् । नायमपि

वादश्चित्ते लगति । यतः सर्वत्रापि वक्तृविवक्षैव तात्पर्यनिर्णयनी भवति ।

यदाहोदयनः–'तात्पर्यगर्भ एव श्रुतिकुमार्याः पुंयोगे मानम्' इति । नहि

वायुपराणीति सूक्तेषु स्तोत्रेषु वा कोऽपि विशेषः । नात्र ग्रन्थकर्तुस्तादृशी

विवक्षाऽस्तीत्यत्र किमपि निरवकाशं मानं पश्यामः ॥
 

 
अपरथा महदिदमापद्येत वैयाकुल्यम्- वायुस्तुतेरिव श्रीमध्वविजयस्यापि

हरिपरतया व्याख्यानान्तरं करणीयमापतितम् । भवतु तदपि प्रयत्यताम् ।

सुवर्णावकाशोऽयं बलादर्थान्तरकरणचपलानां शब्दव्यायामो नाम ॥
 
19