This page has been fully proofread once and needs a second look.

अपूर्वमिदं कूर्मनृसिंहोपज्ञमाविष्कृतं प्रमेयम्- यदाचार्यपदगौरवं भगवत्पाद
एव त्रिविक्रमपण्डितस्य प्रीतिपूर्वं प्रददाविति । अनेनापि नखस्तुतिर्न
व्याख्याता । तेन तर्क्यत–येत--वेदात्मयतिरिवायं च पण्डितो वायुस्तुतेराद्यन्तयो-
र्नखस्तुतिपठनसम्प्रदायस्य प्रारम्भात् पूर्वतन इति ॥
 
प्रकटिता चेयं टीका 'हैदराबाद' नगरे 'उस्मानिया'विश्वविद्यानिलयस्य
संस्कृतपरिषदा ॥
 
तृतीया टीका, सम्प्रति श्रीपेजावरमठ इति प्रथितं श्रीमदधोक्षजतीर्थसंस्थान-
मधिरूढेन श्रीविश्वपतितीर्थाख्ययतिना विरचिता । यतिरयं श्रीपेजावरमठीय-
गुरुपरम्परायां विंशः पीठाधिपतिः, शा. श. षोडशे शतके बभूव (स्थूलतया
१५२०) । अयं तावत् प्रथमं नखस्तुतिरिति पद्यद्वयमपि व्याचख्यौ । नात्र
किञ्चिदप्यपूर्वं वैशिष्ट्यम् । बालानामपि सुखबोधाय श्रीवेदात्मतीर्थीयस्यैव
सरळविवरणमिव । इयमपि पूर्वं प्रकटिता श्रीपेजावरमठेनैव ॥
 
तुरीया छलारिशेषाचार्यकृता टीका । क्वचित्कचिद् रुचिरं पदकृत्यनिरूपणं
भवति । क्वचित्क्वचिद् भाषादोषोऽपि । स यथा- प्रदर्शयित्वा । लिपिका-
रदोषोऽपि स्यात् । अनेनापि पद्यद्वयी नखस्तुतिरिति व्याख्यातेत्युक्तम् ॥
 
अनेनाऽदृतः पाठोऽपि नातिशुद्धः । नखस्तुतेरन्ते, 'भाविता भूरिभागैः' इत्या
हृषीकेशतीर्थात् सर्वैः प्रतनैरुद्धृतः पाठः । एवं स्थितेऽयं शेषाचार्य:, 'भाविता
नाकिवृन्दैः' इति पाठं पठति । प्रमादजनितोऽयं पाठः । अदृष्टमूलपाठास्तमेव
पाठमनुसस्रुः । सैवैका परम्परा बभूव । परम्पराप्राप्त इति परे च तमेव
पाठमवलम्ब्य व्याचक्षते चानुवदन्ति च । एवं क्वचिदपपाठ एव मूलपाठस्य
शिर आरुह्य नृत्यन् शुद्धपाठमपहसन् विजृम्भते । 'ग्रन्थोऽप्येवं विलुळितः
किम्वर्थो देवदुर्गमः?'