This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
अनयोर्द्वैरूप्यमेव याथार्थ्ये सन्देहं जनयति । येनयेन यथायथा श्रुतं तथाविधं

कथ्यते । इयं शङ्करविजयकथैवाऽसीत् । द्वयमप्यश्रद्धेयं स्यादाहोस्विदेकतरं

प्रमाणम् । तत्रापि कतरत् प्रमाणमित्यनिश्चय एव । बहव एतादृशाः श्रद्धामूलाः

प्रज्ञावादा भवन्ति । न वयं कथायां कृतभराः । किन्तु वास्तवे धृतधुराः ॥

एतावदिह शक्यं वक्तुम् - पण्डिताचार्य: प्रथमं किल विष्णुस्तुतिं प्रणि-

नाय । प्रायस्तदैवं मनसि चिन्तयामास - भगवतः स्तुतिरिव गुरोरपि स्तुतिः

साधकानामवश्यमपेक्ष्यते निरन्तरं निरन्तरायं च साधनपथे पुरः पतितुम् ।

'यथा देवे तथा गुरौ' इति हि वदति श्रुतिः । ततः, येन
भुवनगुरुणा वयं

भगवत्तत्वमज्ञा अपि व्यज्ञासिष्मतराम्, सुतमां सुज्ञाः, तस्य भगवत्पाद-

स्यापि स्तुतिः काचन प्रस्तोतव्येति ॥
 
२२
 

 
तादृशस्य चिन्तनस्य फलमियं वायुस्तुतिः । सम्प्रति द्वयमपि सम्पन्नम्–

हरिस्तुतिश्च गुरुस्तुतिश्च । तदनेन परितुष्टमनाः समुज्जुघोष स्तोत्रावसाने–

'स्तुतिमकृत हरेर्वायुदेवस्य चास्य' इति ।
 

 
नखस्तुतिः - अत्रापि किंवदन्ती
 

 
वायुस्तुतेराद्यन्तयोः सम्पुटीकरणेन पठ्यमानं नखस्तुतिरिति प्रख्यायमानं

पद्यद्वयमन्तरेणापि काचन जनश्रुतिः सर्वतः प्रसृता श्रूयते । तदेवमाभाणकज्ञा

भणन्ति–
 

 
पण्डिताचार्यः स्वरचितां वायुस्तुतिं गुरुचरणयोः समार्पयत् । तदा भगवत्पाद

उवाद–'केवलमिह गुरुं तुष्टोथ । आदौ भगवत्स्तुतिः, ततः किल गुरुस्तुतिः

करणीया' इति ॥
 

 
तस्य परिहारसरणिं च भगवत्पाद एव दर्शयामास । स्वयं श्रीनरसिंहस्य

प्रार्थनारूपं नखस्तुतिं व्यररचत । विरचय्य चोवाच- भवतो गुरुस्तुतेरियं

नखस्तुतिः सम्पुटायताम् । एवमाद्यन्तयोरिमां स्तुतिं पठित्वा मध्ये वायुस्तुतिं

पठन्तोऽस्मदनुग्रहभाजनं भूयासुरिति । ततः परं वायुस्तुतेः नखस्तुत्या

सम्पुटीकरणं नियतं प्रचलितमासीदिति ॥