This page has not been fully proofread.

स्तुतिभू.
 
अपरमणुस्तोत्रं मध्वाष्टकं नाम पण्डिताचार्यकृतमिति प्रथितमस्ति । तदीया
भाषारीतिश्छन्दसो गतिश्च तस्य पण्डिताचार्यकृतितां न समर्थयेते ॥
पूर्णबोधाष्टकमित्यपरं रम्यं स्तोत्रं पठ्यते । तत् कल्याणीदेवीरचितमिति च
जनश्रुतिः । अयुक्तेयं किंवदन्ती । यतस्तस्य ध्रुवपदम्-'प्रणतवान् प्राणिनां
प्राणभूतम्' इति तत्प्रणेतुः पुंस्त्वं द्रढयति । स्यादियं पण्डिताचार्यकृतिः ॥
अथ ब्रह्मसूत्रभाष्यटीका तत्वदीपिका पण्डिताचार्यस्य मेरुकृतिः । आचार्य-
मध्वस्याऽज्ञयैव रचिताऽनुपमा टीका । अशुष्कतर्कखचिता श्रुतिसमुचिता च
वादवैखरी, भाष्ये प्रतिपदं नवनवार्थगवेषणचतुरा मधुरा निर्वहणधुरा,
ललितगम्भीरा पिहितार्थभारा प्रौढतरपदविन्यासा भाषागतिः, शैलूषीव भावा-
भिव्यञ्जनलोला चित्तहरणशीला शैली । एतादृशो रसमयः स्वसमयबद्धदीक्षः
प्रबन्धोऽपरः प्रायस्तत्वशास्त्रपरम्परायामेव दुर्लभदर्शनः । द्वित्रा एव यदि
स्युरेतत्समानकक्ष्यायां निक्षेपार्हाः- श्रीजयतीर्थमुनेर्न्यायसुधा, उदयनस्य न्याय-
कुसुमाञ्जलिः, पार्थसारथिमिश्रस्य शास्त्रदीपिकेति । काव्यानां काव्यमिदम् ।
शास्त्राणां शास्त्रम् । मित्रधेयं विद्वज्जनस्य । भागधेयं भुवनस्य ॥
 
२०
 
सद्यःकवितारचनचतुरोऽयं वाचोयुक्तिपटुः पण्चिताचार्यः । प्रतिभातवागयं
प्रतिवादिभयङ्करः । स्मरामो भवभूतेर्वचनस्य - 'शब्दब्रह्मविदः कवेः परिणत-
प्रज्ञस्य वाणीमिमाम्' इति ॥
 
तिथिनिर्णयो नाम कश्चन प्रबन्धः पण्डिताचार्यकृतिरिति श्रूयते । श्रूयते
केवलम्, न दृश्यते । भगवत्पादकृतस्य तिथिनिर्णयस्य व्याख्यानरूपोऽयं
स्यादपि । कृष्णाचार्यकृतायां स्मृतिमुक्तावळ्यां श्रीवादिराजयतिकृते
एकादशीनिर्णये चास्योल्लोखादृते नान्यत् किमप्येतत्सम्बद्धं वृत्तमुपलभ्यते ॥