This page has not been fully proofread.

स्तुतिभू.
 
अनेन रचिता सर्वशास्त्रार्थसङ्ग्रहाभिधस्य सङ्ग्रहभाष्यस्य टीका 'आनन्दमाला'
नाम नूनमानन्दमालैव श्रवसोश्च मनसश्च । षण्णामणूपिनषदां च सभाष्याणां
तैत्तिरीयवर्जं तत्कृता टीका मध्वाभिमतानपूर्वतमानर्थविशेषानाविष्कुर्वन्ती विदुषां
चित्तरसायनम् । स यदि न टीकां प्राणेष्यत न व्यज्ञास्यतैव मन्त्रेषु पिहितं
मध्वाभिमतमौपनिषदं रहस्यम् ॥
 
१९
 
पण्डितः संसारः । कृतार्थः सूरिजनसार्थः । मण्डितस्तौळवभूमिभागः ।
एभिर्लिकुचान्वयसुपुत्रैस्तौळवमही नूनममहीयत ॥
 
सर्वेषामेषां मूलस्फूर्तिस्त्रिविक्रमपण्डितः । सर्वमूलं तौळवमण्डलपण्डितपर-
म्परायाः । सर्वेषां माध्वपण्डितानामयमाचार्य इति तमेतं पण्डिताचार्यमाचक्षत
शास्त्रविचक्षणाः ॥
 
अस्य पण्डिताचार्यस्य प्रथमा कृति: 'उषाहरणं' नाम महाकाव्यम् । कौमार
एव प्रबुद्धा रचना ज्ञानवृद्धानामपि विस्मयजननी । चेतश्चमत्कारिणी काव्य-
चातुरी ॥
 
तस्मिन्नेव तरुणे वयसि, 'अस्मिन् काव्योद्योगे पूर्णसुखस्य विष्णोः पापापहे
पदारविन्दे सङ्गन्तुकामस्य भक्तिरसः सखा मे' इति घोषयन्नयं तदानीम-
परिचितमध्वोऽपि स्वयमाश्लिष्टशाङ्करसमयोऽपि स्वान्तरङ्गे माध्वमेवाध्वा-
नमनुपपातेव ॥
 
सम्प्रत्युपलब्धासु पण्डिताचार्यस्य द्वितीया कृतिर्विष्णुस्तुतिः । प्रतिक्रियेयं
शाङ्कर्या विष्णुस्तुतेः । प्रत्यादेशः पूर्वाचार्यस्य पूर्वाचारस्य च । अत-
स्तेनैव च्छन्दसा तयैव शैल्या तत्स्पर्धिनीमिव स्तुतिमन्यां स्वयं रचयामासेति
प्रतिभाति ॥
 
तस्य तृतीया कृतिर्वायुस्तुतिः । तामन्तरेणोपरिष्टाद् विवेचयामः ॥
 
10