This page has not been fully proofread.

स्तुतिभू.
 
१५
 
फलितस्त्रिविक्रमपण्डितस्य चिरमाचीर्णः पुण्यनिचयः । तस्य मनसि चिर-
रात्राय निरूढं संशीतिजातं भगवत्पादः स्वयं पश्यन्निव क्रमश एकैकश
उद्भावयामास । उद्भाव्य चैकैकं सयुक्तिकं निरास । निरस्य च तत्ववादं
 
स्थापयामास ।॥
 
अथायमिदानीं त्रिविक्रमपण्डितस्य पर्यायः । सर्वथा प्रयतितव्यं यथाकथाच
मायावादस्य रक्षार्थम् । न युक्तं तूष्णीकामवस्थातुम् । आत्मानमेवावलम्ब्य
विश्रब्धमासीनायाः पण्डितपटल्याः कृतेऽपि स्वेन भणितव्यम् । एवं कृत-
निश्चयो राजगुरुः स्वयं राजसभायां वादायोत्तस्थौ ॥
 
लोकैकजयिना भगवत्पादेन सह वादकथा । त्रिविक्रमपण्डितोऽपि न सर्व-
साधारणः । स्वयं विपश्चितामपश्चिमः । यस्याग्रतः पण्डितसभा वदनं
व्यादातुमपि बिभाय तेनाऽचार्येण सह पण्डितः प्रचण्डं वादं वितेने ॥
पण्डिमण्डली निरुद्धश्वासा विस्मृतनिमेषा तस्थौ मुर्मुरोपरिगतेव तहतहा-
यमाना । दिनान्यतिगतानि । न विरराम लिकुचपण्डितः । न विषसाद ।
नापि निवृत्तवादकथो निषसाद । निरन्तरं तर्कजालं वितानयामास । भग-
वानाचार्योऽपि मनाक् स्मितेनैव तस्य मनस्कारं शिथिलयन् तत्प्रयुक्तानां
तर्काणां मूलमेवोत्कृत्य सलीलमुत्तरं ददौ । ततः प्रववृते वेदार्थपरिचर्या,
अहम्ब्रह्मास्मिना च तत्वमसिना च निशितेनेव कृपाणेन । भगवत आचा-
र्यस्यापूर्वं मन्त्रवर्णनिर्वर्णनं मेधाविनां मनोहरणमास ॥
 
एवं सप्ताष्टान् दिवसान् प्रचचाल कथा । अन्ते त्रिविक्रमपण्डितो बभूव
निरुत्तरः । छिन्नसर्वसंशयश्च । आनन्दाबहोऽयमहो पराभवोऽपि । ईदृशं
लोकोत्तरमाचार्यं लब्ध्वा जितोऽहमिति सम्मुमुदे । पपात च भुवनगुरोः
पादयोः । व्यजिज्ञपच सविनयम्- 'भगवन् गुरुतम, भगवतो विनेयकोटिषु
परिगणय्यानुग्रहीतव्योऽयमपि जनः । दातव्यं च भगवत्पादरजःसेवाभाग्यम्'
इति ॥
 
8