This page has not been fully proofread.

८०
 
ता. मी.
 
२९. कृष्णपत्नीत्वेन जाता अग्निपुत्राः १६, १०० सङ्ख्याकाः । आसु त्वष्टृपुत्री
कशेरुः किञ्चिदधिका ।
 
३०. अनाख्याता आजानजा देवाः । शतं गन्धर्वाः । शतमप्सरसः । [शतं
कोटीनामृषयः सन्ति । तत्र पूर्वोक्तमृषीणां शतकं विहायावशिष्टाः]
९९,९९,९९,९०० ऋषयः । एकान्नविंशकक्ष्यापठितेभ्यः कर्मदेवेभ्यः
शतगुणावराः ।
 
३१. पूर्वोक्तानां सप्तानां पितृपतीनां सन्ततिभूताश्चिरपितरः । आजानदेवेभ्यः
शतगुणावराः ।
 
३२. पूर्वोक्तं गन्धर्वाणामप्सरसां च शतमष्टोत्तरं विहायावशिष्टा गन्धर्वा
अप्सरसश्च । चिरपितृभ्यः शतगुणावराः ।
 
३३. मनुष्यगन्धर्वाः । गन्धर्वेभ्यः शतगुणावराः ।
३४. चक्रवर्तिनः । मनुष्यगन्धर्वेभ्यः शतगुणावराः ।
३५. नरोत्तमाश्चतुर्वर्णगताः । चक्रवर्तिभ्यः शतगुणावराः ।
 
एतेषु च विशिष्योपनिषदुक्ता नामादिमारुतान्ता यथा-
१. नाममानिनी उषाः [२४] ८. बलमानी प्रवहः
२. वामानिनी स्वाहा [२२]
९. अन्नमानी अनिरुद्धः
 
३. मनोमानी पर्जन्यः
 
[२०] १०. अम्मानी अहम्प्राणः
[१७] ११. तेजोमानी पुरन्दरः
 
४. सङ्कल्पमानी मित्रः
 
५. चित्तमानी अग्निः
 
[१५] १२. आकाशमानिनी उमा
 
[१३] १३. स्थिरस्मृतिमानी शिवः [५]
 
६. ध्यानमानी वरुणः
७. विज्ञानमानी चन्द्रः
 
[१२] १४. आशामानिनी भारती [४]
जीवमानी मुख्यप्राणः [३]
 
१५.
 
[११]
 
[१०]
 
[९]
 
[८]