This page has not been fully proofread.

ता. मी.
 
१७. मित्रः [द्वादशस्वादित्येषु पञ्चमः] । निरृतिः । बृहस्पतिपत्नी तारा ।
प्रवहवायुपत्नी प्रावही च ।
 
१८. विघ्नाधिपतिर्गणपतिर्भूताकाशमानी । धनपतिः कुबेरः । वायुजो विष्व-
क्सेनः। सूर्यजावश्विनौ नासत्यदस्रौ नाम । प्रधानवसुमग्निमृते सप्तान्ये
वसवः - द्रोणः, प्राणः, ध्रुवः, अर्कः, दोषः, वस्तुः, विभावसुश्चेति ।
[वसूनामपि नामान्तराणि पठ्यन्ते । वस्तुरेव द्यु॒वसुः, यो भीष्मो
बभूव ।] उक्तान् पञ्च वक्ष्यमाणं चैकं विहाय षडादित्या:- अर्यमा,
पूषा, त्वष्टा, सविता, भगः, धाता चेति । [आदित्यानामपि बहुधा
नामानि पठ्यन्तेऽन्यान्यग्रन्थेषु बहुनामानो हि देवाः ।] दश विश्वेदेवाः-
क्रतुः, दक्षः, सवः, सत्यः, काम:, कालः, धुरिः, लोचनः, पुरूरवः,
आर्द्रवश्चेति । एकादशसु रुद्रेषु प्रधानं विहायान्ये दश – रैवतः, ओजः,
भवः, भीमः, वामः, उग्रः, वृषाकपिः, अजैकपात्, अहिर्बुध्निः,
विरूपाक्षश्चेति । [रुद्राणामपि नामान्तराण्यन्यत्र पठ्यन्ते]।
एकोनपञ्चाशन्मरुत्सु अहम्प्राणं प्रवहं च विहायावशिष्टाः ४७ मरुतः-
प्राणापानव्यानोदानसमानाः, नागकूर्मकृकळदेवदत्तधनञ्जयाः,
आवहोद्वहपरावहविवहसंवहाः, शम्भुः शङ्क, कलः, श्वासः, अनलः,
अनिलः, प्रतिभः, कुमुदः, कान्तः शुचिः, श्वेतः, अजितः, गुरुः,
 
सञ्ज्ञः प्रवर्तकः कालः, दक्षः, सोम्यः, कपिः, जडः, मण्डूकः,
 
7
 
"
 
ܕ
 
सन्तत:, सिद्धः, रक्तः, कृष्णः, पिकः, शुकः, यतिः, भीमः, हनुः,
पिङ्गः, कम्पनश्चेति । [मरुतां बहुविधानि नामानि पठ्यन्ते ।
नैकत्राप्येकरूपता । तत्रायमेकः प्रकारः प्रतनैरुद्धृतः] । पितृपतिष्वेकः
कव्यवाहनामाऽग्निः । [ त्रिषु प्रधानपितृपतिषु द्वौ यमसोमौ
द्वादशकक्ष्यायां गतौ] । ऋभवस्त्रयः – ऋभुः, विभ्वा, वाजश्चेति ।
द्यावापृथिवीमानिन्यौ च देव्यौ ।
 
39