This page has been fully proofread once and needs a second look.

ता. मी.
 
१७. मित्रः [द्वादशस्वादित्येषु पञ्चमः] । निरृतिः । बृहस्पतिपत्नी तारा ।

प्रवहवायुपत्नी प्रावही च ।
 

 
१८. विघ्नाधिपतिर्गणपतिर्भूताकाशमानी । धनपतिः कुबेरः । वायुजो विष्व-

क्सेनः। सूर्यजावश्विनौ नासत्यदस्रौ नाम । प्रधानवसुमग्निमृते सप्तान्ये

वसवः - द्रोणः, प्राणः, ध्रुवः, अर्कः, दोषः, वस्तुः, विभावसुश्चेति ।

[वसूनामपि नामान्तराणि पठ्यन्ते । वस्तुरेव द्यु॒वसुः, यो भीष्मो

बभूव ।] उक्तान् पञ्च वक्ष्यमाणं चैकं विहाय षडादित्या:- अर्यमा,

पूषा, त्वष्टा, सविता, भगः, धाता चेति । [आदित्यानामपि बहुधा

नामानि पठ्यन्तेऽन्यान्यग्रन्थेषु बहुनामानो हि देवाः ।] दश विश्वेदेवाः-
-
क्रतुः, दक्षः, सवः, सत्यः, काम:, कालः, धुरिः, लोचनः, पुरूरवः,

आर्द्रवश्चेति । एकादशसु रुद्रेषु प्रधानं विहायान्ये दश – रैवतः, ओजः,

भवः, भीमः, वामः, उग्रः, वृषाकपिः, अजैकपात्, अहिर्बुध्निः,

विरूपाक्षश्चेति । [रुद्राणामपि नामान्तराण्यन्यत्र पठ्यन्ते]।

एकोनपञ्चाशन्मरुत्सु अहम्प्राणं प्रवहं च विहायावशिष्टाः ४७ मरुतः-
-
प्राणापानव्यानोदानसमानाः, नागकूर्मकृकळदेवदत्तधनञ्जयाः,

आवहोद्वहपरावहविवहसंवहाः, शम्भुः शङ्क, कलः, श्वासः, अनलः,

अनिलः, प्रतिभः, कुमुदः, कान्तः शुचिः, श्वेतः, अजितः, गुरुः,
 

सञ्ज्ञः प्रवर्तकः कालः, दक्षः, सोम्यः, कपिः, जडः, मण्डूकः,
 
7
 
"
 
ܕ
 

सन्तत:, सिद्धः, रक्तः, कृष्णः, पिकः, शुकः, यतिः, भीमः, हनुः,

पिङ्गः, कम्पनश्चेति । [मरुतां बहुविधानि नामानि पठ्यन्ते ।

नैकत्राप्येकरूपता । तत्रायमेकः प्रकारः प्रतनैरुद्धृतः] । पितृपतिष्वेकः

कव्यवाहनामाऽग्निः । [ त्रिषु प्रधानपितृपतिषु द्वौ यमसोमौ

द्वादशकक्ष्यायां गतौ] । ऋभवस्त्रयः – ऋभुः, विभ्वा, वाजश्चेति ।

द्यावापृथिवीमानिन्यौ च देव्यौ ।
 
39