This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
कल्याणतमं हि रूपमामनन्ति तस्य । अथच ज्योतिर्मयः पुरुष इति परमात्मानं

गिरन्ति । प्रकाशात्मा भगवानिति च । आकारविशेष एव हि प्रकाशो

नाम । यदि स निराकारः, तर्हि न स्यात् प्रकाशरूपोऽपि ॥
 
१२
 

 
'किं तर्हि भगवानिति पुञ्जीभूतं तमः ? तमस उपासनया प्रायस्तम एव

शरणम् । नूनं वयमपि मायावादे विश्वस्य तमसि निपतेम । नहिनहि,

नेयमुपासना मनसि लगति । नायं मायावादश्चित्तमावर्जयति ॥
 

 

 
'इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति निगदन्ति । भारतपुराणादिभिः

समुपबृंह्य, सर्वमविरोधेन समन्वित्य वेदवचसामर्थानुसन्धाने कृते भगवतो

गुणानुध्यानमेव शास्त्रानुमतमिति प्रतीयते । अयमिह प्रायः शास्त्रपरमार्थः–

आचारवता भाव्यम् । निरन्तरं भगवद्गुणपारम्यचिन्तानिरतेन भाव्यम् । तथा

च भगवदाराधनमेव श्रेयःसाधनमिति भाति । तेनायमेव मया चरितव्यः

साधीयानध्वा' ॥
 

 
एवं विचिन्तयति त्रिविक्रमपण्डिते भगवत्पादेन श्रीमध्वेनानावृतस्य तत्व-

वादस्य विसृता प्रथा तस्य कर्णपथं पपात । तच्चिन्तनसरणेः पुष्टिकराणि

समग्रसंशयहराणि तत्ववादे वचांसि बभूवुः । लिकुचपण्डितस्यान्तरङ्गं तदैव

श्रीमध्वस्य तत्ववादमालिलिङ्ग ॥
 

 
तस्मिन्नेवानेहसि श्रीमध्वभगवान् समग्रे भारते विहितसञ्चारः प्रतनस्य

अथापि स्वोपज्ञमाविष्कृतस्य तत्ववादस्य जयघोषमुज्जुघोष । मायावादे

बद्धादराः पण्डितास्तेनाऽतङ्किता बभूवुः । तेषामिदं गलदाहि खण्ड-

खाद्यं समपद्यत । ते त्रिविक्रमपण्डितं शरणमीयुः । एत्य च तं विज्ञाप-

याञ्चक्रिरे-

 
'एकः प्रचण्डतमो वाग्ग्मी किलाऽजग्मिवान्, मध्वोमध्व इति, पूर्णप्रज्ञ

इति, आनन्दतीर्थ इति । स परम्परागतां दृढनिबद्धां श्रद्धामेवाद्धा विध्वंस -

यति । इलथयति सनातनं सम्प्रदायम् । शिथिलयति विश्रम्भसौधम् । स