This page has been fully proofread once and needs a second look.

७४
 
तारतम्यमीमांसा
 

 
नत्वा नारायणं देवं मध्वं मूलगुरुं तथा ।

प्रणीयते तारतम्यमीमांसा हरितुष्टये ।
 

 
विष्णोः सर्वोत्तमत्वं वायोश्च जीवोत्तमत्वं न सम्यगवगम्यते विना

तारतम्यमीमांसाम् । विष्णुभक्तिश्च सर्वाधिका न देवतासु परिवारभूतासु

तारतम्यपरिज्ञप्तिं विना शक्यमनुसन्धातुम् । तत इयं तारतम्यमीमांसा प्रस्तूयते-
-
 
१. परमपुरुषो नारायणः । गुणतो देशतः कालतः शक्तितश्चानन्तः ।
 

 
[मत्स्यकूर्मक्रोडसिंहबटुभार्गवराघवाः ।

कृष्णबुद्धौ कल्किदत्तहयशीपैंतरेयकाः ॥

 
पाराशर्यश्च कपिलो बैकुण्ठो वृषभस्तथा ।

यज्ञो धन्वन्तरिश्चैव स्त्रीरूपस्तापसो मनुः ॥

 
नारायणो हरिः कृष्ण उपेन्द्राः सर्व एव च ।

एवमाद्या हरे: साक्षात् प्रादुर्भावाः प्रकीर्तिताः ॥]

 
२. परा प्रकृतिर्लक्ष्मीः । नारायणादनन्तांशावरा ।
 

 
[श्रीर्भूर्दुर्गाऽम्भ्रिणी ह्रीश्च महालक्ष्मीश्च दक्षिणा ।

सीता जयन्ती सत्या च रुग्मिणीत्यादिभेदिता ॥]

 
३. हिरण्यगर्भः । मुख्यप्राणश्च । लक्ष्म्याः कोटिगुणावरौ ।

 
[प्राण: सूत्रं महान् ब्रह्मा चित्तं वायुर्बलं धृतिः ।

स्थितिर्योगश्च वैराग्यं ज्ञानं प्रज्ञा स्मृतिः सुखम् ॥