This page has not been fully proofread.

श्लो. ४१
 
'नारायणमुन्नाम(?) पत्र सुकृतगन्धिवत्(?) ।
तदर्थमकरन्दस्तब्याख्यानं कुसुमं तयोः (?)
 
उक्तानुक्तदुरुक्तानि विचिन्त्यात्र विपश्चितः ।
सम्प्रदायविदो यूयमनुशिष्ट यथोचितम् ॥
 
इति श्रीवेदात्मतीर्थ श्रीचरणविरचिता
वायुस्तुतिटाका समाप्ता ॥
 

 
७३
 
( स्तुतिचं.) इति स्तुतिमकृत । हरेर्विष्णोः पृथक् चात्र च गुरूणां
गुरुतया । वायुदेवस्य च विशिष्य । समग्रं स्तोत्रं हरिपरतया च केचिद्
व्याचक्षते । अनुकम्पनीयास्ते । तयोः पादसपर्यायामादरेण । कृतादरेण वा
सुब्रह्मण्यसूरिसूनुना । ग्रथिता पदलसन्माला । एतया ये अमू नमन्ति
नारायणसमीरणौ ते मुक्तिं व्रजन्ति ॥ ४१ ॥
 
इमामाचार्यगोविन्दः सतां परिमितां हिताम् ।
वितेने विमलां व्याख्यां विनेयजनवाञ्छया ॥ ॥
 
इत्याचार्यगोविन्दस्य कृतिषु वायुस्तुतिटीका समाप्ता ॥
 
१. सर्वत्रापि लिखितपुस्तकेष्विदमेवमसङ्गतमेव पठ्यते । न क्वापि सङ्गतः समग्रः पाठः ।
 
२. एकस्मिन् लिखितकोशे 'इति श्रीवेदात्मयतिकृतं कविकर्णामृतं नाम वायुस्तुतिव्याख्यानं समाप्तम्'
इत्यस्ति।
 
37