This page has been fully proofread once and needs a second look.

श्लो.३५-३६
 
उत्कृष्टमणिभिः । उपक्कॢप्ते निर्मिते पीठे सिंहासने सन्निषण्णं समासीनम् ।

निपूर्वात् सीदतेः 'गत्यर्थाकर्मक- ' (अ.सू. ३.४.७२) इत्यादिना कर्तरि

निष्ठा । 'रदाभ्याम् –' (अ.सू.८.२.४२) इत्यादिना निष्ठानत्वम् । भाविनं

भविष्यन्तं ब्रह्माणं त्वां भवन्तम् । वैदिकाः'[^१] वेदसम्बन्धिन्य: आद्याः आदि-

भूताः यासां ताः । आद्यग्रहणेन तान्त्रिका गृह्यन्ते । विद्याः तत्वविद्याः ।

मूर्तिमत्यः सशरीराः सत्यः सेवन्ते भजन्ते हि । अपिच हे भगवन् समग्रज्ञान-

वैराग्यादिसम्पन्न[^२] । नर्तिताः नृत्यमारभमाणाः द्योवध्वः स्वर्गस्त्रियः यासां

तासु । 'आदिकर्मणि क्तः कर्तरि' (अ.सू.३.४.७१) इत्यादिना कर्तरि

क्तः । देवानां संसदः सभाः तासु । एकस्मिन्नेकस्मिन् प्रत्येकम् ।

वीप्सायामव्ययीभावः । तत्रतत्र सर्वत्रेत्यर्थः । गन्धर्वैः देवगायनैः । गीतं
नियत

नियत[^३]
श्रुतिस्वरमण्डलैः प्रबन्धेषु गीयमानमित्यर्थः । तव चरितं महिमा भाति

शोभते ॥ ३५ ॥
 

 

 
(स्तुतिचं.) निजलोके मणिज्योतिषा ज्वलति रत्नखचिते पीठे

निषण्णम् । वैदिकमाद्यं यासां ता मूर्तिमत्यो विद्यादेवताः सेवन्ते । वेदा एव

वैदिकम् । इतिहासपुराणानि वेदाङ्गानि शीक्षाद्यानि स्मृतयश्च मीमांसा च ।

आदिना तर्काः काव्यालङ्कृतिनीतिनाटकादयश्च । नर्तितसुराङ्गनासु सुरसभासु

गन्धर्वगीतं च तव चरितं भाति ॥ ३५ ॥
 

 
सानुक्रोशैरजस्रं जनि-मृति-निरयावूर्म्मि- मालाविलेऽस्मिन्

संसाराब्धी नि-मग्नाञ्छरणमशरणानिच्छतो वीक्ष्य जन्तून् ।

युष्माभिः प्रार्थितः सन् जल-निधि -शयनः सत्यवत्यां महर्षे-

र्व्यक्तश्चिन्मात्र-मूर्त्तिर्न्न खलु भगवतः प्राकृतो जातु देहः ॥
 

॥ ३६ ॥
 

 
[^
.] स्त्रियां ङीपि वैदिकीति वक्तव्यम् । भगवत्पादैस्तु 'विद्वद्रूढिर्वेदिका स्यात्' इत्याबन्ततयाऽपि

प्रायोजि । वैदिकं आद्यं यासामिति विग्रहे तु न काऽपि क्षतिः ।
 

 
[^
.] 'भगवन् वैराग्यसम्पन्न' इति पा. ।
 

 
[^
.] 'प्रतिनियत-' इति पा
 
33
 
. ।