This page has been fully proofread once and needs a second look.

बायुस्तुतिः
 
प्रतिशब्दोऽत्राध्याहर्तव्यः
 
। अन्यथा 'रुच्यर्थानां प्रीयमाणः' (अ.सू.१.४.३३)

इति सम्प्रदानसञ्ज्ञायां चतुर्थी स्यात्'[^१] । चिरं अत्यर्थं रोचयन्तीं आनन्द-

यन्तीम् । श्रुतौ चितानि विद्यमानानि वचनानि वाक्यानि यस्यां ताम्
[^२] ।
अत्युच्चां अत्युत्कृष्टाम् । उत्खातदुःखाम् । उत्खातानि उन्मूलितानि दुःखानि

यया ताम् । चित्रां विविधश्रुतिस्मृतीतिहासपुराणाद्युपन्यासेनाऽश्चर्यरूपां

व्याख्यां व्याख्यानम् । तेन तव चिन्तारतान् ध्याननिरतान् । चरणपरिचरान्

श्रीपादपरिचारकान् अस्मांश्च । किञ्चित् यावद्ग्रहणयोग्यं तावदित्यर्थः । श्रावय

श्रुतिपथं प्रापय ॥ ३४ ॥
 

 
(स्तुतिचं.) प्राचीनेषु जन्मसु आचीर्णानां पुण्यानां समुच्चयेन साधावेव

पथि पतितुं सञ्जातपाटवेन समाचारेण पूतचेतसः । चोद्येषु निपुणाश्रोद्य-

चुञ्चवः । प्रश्नोपक्षेपचणाः । प्रसिद्धार्थे चुञ्चुपचणपौ स्मरन्ति वैया-

करणाः । श्रावकान् रोचयन्तीं आनन्दयन्तीम् । श्रावंश्रावं पुनश्च श्रोतव्यं

निरन्तरं श्रोतव्यमिति तर्षं वा जनयन्तीम् । तां व्याख्यां चरणपरिचरानस्मांश्च

किश्चित् श्रावय ॥ ३४ ॥
 

 
पीठे रत्नोप- कॢक्लप्ते रुचिर-रुचि-मणि-ज्योतिषा सन्निषण्णं

ब्रह्माणं भाविनं त्वां ज्वलति निज -पदे वैदिकाद्या हि विद्याः ।

सेवन्ते मूर्त्तिमत्य: सु-चरित चरितं भाति गन्धर्व -गीतं

प्रत्येकं देव-संसत्स्वपि तव भगवन्नर्त्तित - द्यो-वधूषु ॥ ३५ ॥

 
(कविक.) मूर्तिमत्सर्ववैदिकविद्यासेव्यत्वेन स्तुवंस्तव चरितं तत्र देव-

सभासु गन्धर्वगणैः सादरं गीयत इति विज्ञापयति- पीठ इति । हे सुचरित

शोभनचरित्र । निजपदे आत्मीयपदे । रुचिराः मनोहराः रुचयो दीप्तयो येषां

तेषां मणीनां माणिक्यानां ज्योतिषा प्रभया ज्वलति प्रकाशमाने । रत्नैः

 
[^
.] 'इति चतुर्थी स्यात्' इति पा. । 'चतुर्थीप्रसङ्गः स्यात्' इति क्वचित् ।

 
[^२]
'यस्यास्ताम्' इति पा. ।
 
२.