This page has been fully proofread once and needs a second look.

५६
 
बायुस्तुतिः
 
सत्यं भिदा'[^१]', 'आत्मा हि परमस्वतन्त्रोऽधिगुणो जीवोऽल्पशक्तिरस्वत-

न्त्रोऽवरः', 'सत्यं च जगदीदृशम्' इत्यादिश्रुतिविरोधात् पाषण्डवादत्व-

मवसेयम्' । ननु 'योसावसौ पुरुषः सोऽहमस्मि', 'एकमेवाद्वितीयं ब्रह्म', 'नेह

नानाऽस्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति'

इत्याद्यनेकान्यैक्यवाक्यानि सन्ति । तेषां का गतिरिति चेदुच्यते । सोऽह-

मस्मीत्यादिकमन्तर्याम्यैक्याभिप्रायम् ।
 

 
'अन्यर्यामिणमीशेशमपेक्ष्याहं त्वमित्यपि ।

'सर्वशब्दाः प्रयुज्यन्ते सति भेदेऽपि वस्तुषु' इति ॥
 

 
[^
.] क्वचित् 'सत्यं भिदा' इति सकृदेव पठ्यते ।
 

 
[^
.] तथाहि पाषण्डवादो निरुक्तः शास्त्रेषु – 'पालनाच्च त्रयीधर्मः पाशब्देन निगद्यते । षण्डयन्ति तु तं

यस्मात् पाषण्डास्तेन कीर्तिताः' इति । पाषण्डाचरणं च पाद्मे निरूपितं यथा ( पार्वतीं प्रति

रुद्रवचनम्) -
 
-
 
'येऽन्यदेवं परत्वेन वदन्त्यज्ञानमोहिताः । नारायणाज्जगद्वन्द्यात् ते वै पाषण्डिनस्तथा ॥

 
'कपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः । ऋते वनस्थाश्रमाच्च जटावल्कलधारिणः ॥

 
'अवैदिकक्रियोपेतास्ते वै पाषण्डिनस्तथा । शङ्खचक्रोर्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः ॥

 
'रहिता ये द्विजा देवि ते वै पाषण्डिनो मताः । श्रुतिस्मृत्युक्तमाचारं यस्तु नाऽचरति द्विजः ॥

 
'स पाषण्डीति विज्ञेय: सर्वलोकेषु गर्हितः। समस्तयज्ञभोक्तारं विष्णुंब्रह्मण्यदैवतम्॥

 
'उदस्य चान्यदेवेभ्यो जुहोति च ददाति च । स पाषण्डीति विज्ञेयः स्वतन्त्रो वाऽन्यकर्मसु ॥

 
'स्वातन्त्र्यात् क्रियते यैस्तु कर्म वेदोदितं महत् । विना वै भगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः॥

 
'यस्तु नारायणं देवं ब्रह्मरुद्रादिंदैवतैः । समत्वेनैव जानाति स पाषण्डी भवेत् सदा ॥

 
'अनास्था क्रियते येन मनोवाक्कायकर्मभिः । वासुदेवं न जानाति स पाषण्डी भवेद् द्विजः ॥

 
'विष्णुवैष्णवगोभूमिदेवादिषु विशेषतः । अश्वत्थतुलसीतीर्थक्षेत्रादिषु महागुरौ ॥

 
'लक्ष्मीसरस्वतीगङ्गायमुनासु वरानने । स्मृताः पाषण्डिनस्तेऽपि ये न सेवापरायणाः॥

 
'रुद्राक्षेन्द्राक्षभद्राक्षस्फटिकाक्षादिधारिणः । जटिला भस्मलिप्ताङ्गास्ते वै पाषण्डिनः प्रिये ॥

 
'किमत्र बहुनोक्तेन ब्राह्मणा ये ह्यवैष्णवाः। असदाचरणाश्चेत् स्युस्तदा पाषण्डिनः स्मृताः॥

 
'एतद्भोजनपानादिकर्मभिर्वैष्णवा जनाः। पाषण्डिनस्तथा स्युर्वै जटाभस्मादिधारिणः ॥'
 

 
(उत्तरखं.अ.४२)