Thousands of Sanskrit texts are available only in print. Join our global volunteer effort to digitize these texts and make them accessible to all.

Padmanābha

कुतस्त्वमणुकः स्वतः स्वमिति किं न यत्कस्यचित् किमिच्छसि पदत्रयं ननु भुवा किमित्यल्पया । द्विजस्य शमिनो मम त्रिभुवनं तदित्याशयो हरेर्जयति निह्नुतः प्रकटितश्च वक्रोक्तिभिः ॥ 🙇‍♂️