This page has not been fully proofread.

३७२
 
उपाधिखण्डने
 
(टी.) न मानमित्युक्तं । यत् उच्यते तस्यापि मानता नास्तीति अपिशब्दसम्बन्धः । तदेवं अद्वैतमते
अज्ञानासम्भवोऽभिहितः
 

 
अज्ञानासम्भवादेव अद्वैतवादे अधिकार्याद्यसम्भवः
 
ततः किं ? इत्यत आह
 
अतोऽज्ञासम्भवादेव नाधिकार्यैक्यवादिनां ।
 

 
अज्ञो हि शास्त्रेऽधिक्रियते । उक्तविधया अज्ञानानुपपन्या अज्ञो न सम्भवति । ततश्च ऐक्य-
वादिनां मते शास्त्रस्य अधिकारी न सम्भवति ।
 
अतो नाज्ञातमिति च विषयो विषयान्तरे ॥ १५ ॥
 
अतः अज्ञानासम्भवात् अज्ञातं वस्तु न सम्भवति इति हेतोः ऐक्यवादिनां मते शास्त्रस्य
विषयश्च न सम्भवति । किं तु ? विषयान्तरे देशान्तरे भेदवादे अधिकार्यादिकं सम्भवतीति उक्तो
च्यमानवक्ष्यमाणशेषतया व्याख्येयं । अज्ञातो हि शास्त्रस्य विषयो भवति शास्त्रस्य परार्थत्वात् ।
अज्ञाभावात्फलं कस्य....
 

 
अज्ञे हि सति अज्ञाननिवृत्तिलक्षणं शास्त्रफलं तस्य सम्भवति । उक्तप्रकारेण अज्ञानानुपपच्या
अज्ञाभावात् फलं कस्य स्यात् ? न कस्यापीति ।
योगः शशनृशृङ्गयोः ।
 
p.
 
एवं अधिकारिविषय प्रयोजनानां असत्वात् तत्सम्बन्धः शशनृभृङ्गयोः सम्बन्ध इवानुपपन्न एव ।
तथा च अद्वैतमते शास्त्रस्य अनारम्भणीयत्वं स्यादिति ।
 
.......
 
(मं. टि.) व्यावहारिकसर्विज्ञ्यादिविषयकत्वात् सर्वज्ञादिवाक्यानामत्यन्ताप्रामाण्यं च नास्तीत्याह ॥ अत
इति ॥ सन्मानताऽपि न इत्युक्तं मूलप्रन्थे । तदयुक्तं श्रुत्यनुमानयोः सिद्धान्तिनापि प्रामाण्याङ्गीकारादित्या-
शकचाह ॥ नेह नानेति ॥ तन्मानतेत्यत्र तच्छन्देन श्रुत्यनुमाने परामृश्येते । तत्र श्रुतेः परोक्तार्थप्रच्यावनरूप-
मप्रामाण्यं । अनुमानस्य तु सर्वथेति मूलग्रन्थार्थ इत्यर्थः ॥ धर्मिग्राहकप्रमाणविरोधादिति ॥ सार्वज्ञ्यादीनाम-
सिद्धौ आश्रयासिद्धिः । सिद्धौ च श्रुत्यैव च सिद्धत्वं वाच्यं । श्रुतेश्च प्रामाण्यात् सत्यत्वञ्च अर्थात् सिद्धमिति
मिथ्यात्वसाधने धर्मिग्राहकप्रमाणबाघ इत्यर्थः ।
 
मूलस्थातः शब्दार्थमाह ॥ उक्तविधयेति । विषय इति कारिकाखण्डे अतो न इत्यस्माद्ग्रन्थात् न इत्य-
नुकृष्यते । ऋशब्दश्च भिन्नकम इत्याह । विषयश्च न सम्भवतीति । विषयान्तरे इत्येतत् वाक्यान्तर मित्याह