This page has not been fully proofread.

उपाधिखण्डने
 
(मं. टि.) नापि पञ्चमः अभावस्यापि 'घटाभावोऽस्ति ' इति प्रत्ययविषयत्वेनासम्भवात् । प्रथमप्रतीति-
विवक्षायां तु पूर्ववदेव भनीभेदेन दूषणान्यूह्यानि । नापि षष्ठ: घटस्यापि 'घटभावो नास्ति' इतिप्रत्ययविषयत्वे-
नातिव्याप्तेः । प्रथमप्रतीतौ ' नास्ति' इतिप्रत्ययविषयत्वमिति चेन्न । दत्तोत्तरत्वात् ।
 
३५२
 
किञ्च प्रतीतौ प्रथमग्रहणं 'प्रथमं योऽस्ति' इत्येवं कालविशेषणं ? किं वा प्रथमा या प्रतीतिरिति
प्रतीतिविशेषणं ? नाद्यः बुद्धेर्विरम्यव्यापाराभावात् । द्वितीयेऽपि किम् इह जन्मनि या स्खविषयिका प्रथमा प्रतीतिः
सा विवक्षिता ? किं वा एकसामग्रीजन्यासु स्वविषयिकासु या स्वविषयिका प्रथमा प्रतीतिः सा ? अथ वा यदा
यदा स्वयं जायते तदा तदा स्वविषयकं ज्ञानद्वयमस्ति आपातजं विमर्शजं चेति । तत्रापातजा या संवित् सा ? नाद्यः
गिरिदरीवर्तिनो गजाभावस्य ज्ञानात्पूर्वमेव जातायां ' यत् प्रमेयं तदस्ति' इत्यस्यां सामान्याकारेण प्रमेयमात्र-
विषयिकायां वन्यगजाभावस्य प्रथममस्तित्वेनैव प्रतीत्या लक्षणाव्याप्तेः । न द्वितीय: ? एकसामग्रया अनेकज्ञा-
नजनकत्वायोगात् । सामग्री भेदाभावे कार्यभेदस्य आकस्मिकत्वप्रसङ्गात् । न तृतीय: 'घटाभावो नास्ति
इति वाक्यात्प्रथममेव घटस्य नास्तित्वाकारेण प्रतीत्या लक्षणस्यातिव्याप्तेः ।
 
तस्माद्भावत्वाभावत्वयोर्दुर्निरूपत्वात् भावाभावव्युत्पादन भेदेन इत्युक्तं अयुक्तमिति वैतण्डिको मन्यते ।
भावत्वाभावत्वव्यवस्थाया उभयवादिभ्यामङ्गीकार्यत्वसमर्थनम्
 
अत्रोच्यते
 
भावाभावपदे तावत्प्रयुज्येते त्वयापि ते ।
 
प्रवृत्तिहेतुसापेक्षे पदत्वात्संमतं यथा ॥
 
भावाभावशब्दप्रयोग एव नाङ्गीकियते ? उत अङ्गीकृत्यापि प्रयोगे तत्प्रवृत्तिनिमित्तं नास्तीत्युच्यते ?
अथ प्रवृत्तिनिमित्तमङ्गीकृत्यापि प्रवृत्ति निमित्तस्यानिर्वचनीयत्वं मन्यसे ? नाद्यः त्वयापि तत्प्रयोगात् । न द्वितीयः
प्रवृत्तिनिमित्ताभावे पदप्रयोगानुपपत्तेः । न तृतीयः मिथ्यापदप्रवृत्तिनिमित्तदृष्टान्तेन अस्यापि निर्वचनार्हत्वसाध-
नात् । न च साध्यबैकल्यं शङ्कयम् । मिथ्यापदप्रवृत्तिनिमित्तस्य मिथ्यात्वस्य त्वयैव महाप्रयत्नेन निरुक्तत्वात् ।
तस्मात् सामान्येन भावत्वाभावत्वयोव्र्व्यवस्थितिर्वादिप्रतिवादिभ्यामङ्गीकर्तव्येति स्थिते विशेषजिज्ञासायामुच्यते ।
 
भावत्वनिरुक्तिः
 
अभावत्वावच्छिन्नाधारता निरूप्याघेयताश्रयान्यत्वप्रतियोगित्वं भावत्वं । अभावत्वावच्छिन्ना या आघा
रता, तया निरूप्या या आधेयता, तस्या आश्रयश्चासावन्यत्वं च तदपेक्षयैव प्रतियोगित्वमित्यर्थः । अन्यत्व