This page has not been fully proofread.

'स्वरूपक्ये अनुसन्धानं स्यात् ' इति तर्के व्याप्तयभावशङ्का तत्परिहारश्च
 
(मं. टि.) सङ्गादिति ॥ धर्मिभेदे धर्माणां भिन्नाश्रयत्वं, घर्माणां भिन्नाश्रयत्वे च सति धर्मिभेदसिद्धिरित्यन्योन्य
सापेक्षत्वात् । तृतीयं प्रत्याचष्टे ॥ न चेति ॥ विरोध: किं सहानवस्थानलक्षण : ? किं वा वध्यघातकभावलक्षण ?
नाद्य इत्याह ॥ ऐकात्म्यवादिनं प्रतीति ॥ न द्वितीयः एकात्मसमवेतयोः पूर्वोत्तरज्ञानयोर्वध्यघातकभाव-
लक्षणविरोधसद्भावेन आत्मभेदप्रसङ्गात् । तत्र कालभेदेन विरुद्धधर्माश्रयत्वमुपपद्यते । प्रकुते तु युगपदेव
देवदत्ते सुखस्य यज्ञदत्ते दुःखस्य च प्रतीतेराश्रयमेदो वक्तव्य इति चेन्न । तदाश्रययोर्भेदे विरोधासिद्धेः 'नाजात
एकोऽन्यं हन्ति, नाप्यन्याधारः' इति न्यायेनेत्यर्थः । किं च खरतर दिनकर किरणैनिंर्द ग्धोर्ध्वकायस्य शिशिर
तरसलिलावगाढापरभागस्यापर्यायमेव सुखदुःखदर्शनेन तयोर्न सहानवस्थानं नापि वध्यघातकभाव इति भावः ।
चेतनाचेतनानुगतभेदव्यवस्थापकनिर्धारः
 
३३९
 
॥ सुखदुःखाद्यनुसन्धानेति ॥ चेतनेष्वेवेदं व्यवस्थापकं यत् 'सुखं दुःखं वा योऽनुसन्दधाति सोऽननु-
सन्धातुर्भिद्यते' इति । चेतनाचेतनानुगतस्य मेदव्यवस्थापकस्य प्रश्ने तु ' यो यदवृत्तिधर्माश्रयः स तस्माद्भिद्यते'
इति वा 'यत्र यत्तादात्म्यमारोप्यते स तस्माद्भिद्यते' इति वा 'यत्र यदात्मकत्त्रं न प्रतीयते स तस्माद्भिद्यते' इति
वा उत्तरं वक्तव्यं । विकल्पासहत्वान्नायं तर्क: साधुरिति शङ्कते ॥ नन्विति ॥ अननुसन्धानादिति ॥ अनुसन्धाने
च 'पदे मे वेदना शिरसि सुखं ' इति न प्रतीयेत । किं तर्हि ? उभयत्रोभयं प्रतीयेतेति भावः ॥ तस्या-
भोक्तृत्वादिति ॥ स्वरूपानन्दस्य ' ज्ञानामिन्नस्य स्वतः स्फुरणेऽपि न बाह्यसुखाद्यनुसन्धानं । तत्साधनान्तः
करणावच्छेदाभावादिति भावः । परिहरति ॥ मैवमिति ॥ न तावदाद्ये दोषः । पादावच्छिन्नदुःखस्य
हस्तगतेनांशेन अननुसन्धाने पादतललग्नकण्टकोद्धरणाय हस्तव्यापारानुपपत्तेः । न च पित्रादेः पुत्रादिदुःखपरि-
जिहीर्षयेव प्रवृत्तिः । आकन्दितादिलिङ्गायनुसन्धानं विनैव ऋटिति प्रवृत्तेः । न चांशी दुःखमनुसन्धाय अंशं
प्रेरयतीति युक्तं । अंशव्यापारकल्पने गौरवात् । न चांश्येव तत्र व्याप्रियत इति युक्तं । पादलमकण्टक-
जनित दुःखमध्यंश्येवानुसन्धत्त इति प्रसङ्गात् । 'पादे मे दुःखं ' इत्यनुभवस्तत्र प्रमाणमिति चेत् इहापि
हस्ते मे व्यापार : ' इत्यनुभव: प्रमाणं ।
 
एवं तर्हि 'पादे मे दुःखं ' इति नियतप्रतीतिर्न स्यादित्यत आह ॥ न हीति ॥ सङ्क्रातिरिति ॥
इतरांशसम्बन्ध इत्यर्थः । येन नियमेन प्रतीतिर्न स्यादिति वाक्यशेषः ॥ किं त्विति ॥ श्रयमाणशब्दस्य
श्रोत्रसम्बन्धेऽपि वीणायाः कणननिमित्तत्वात् 'वीणायां शब्दः' इतिवत् पादे दुःखहेतोः कण्टकस्य
सम्बन्धात् तदवच्छेदेन प्रतीतिरिति भावः ॥ भोक्तृभूतेति ॥ अंशिनः सर्वगतस्य ' अन्तःकरणाद्यवच्छेदात्
भोगः स्यादेव । न चेत् तन्न्यायेनैव पादावच्छिन्नदुः खाद्यनुसन्धानं देहिनो न स्यादिति भावः ।
अनुसन्धानशब्दार्थ विवरणम्
 
2
 
6
 
ननु ' अनुसन्धानं स्यात्' इत्यत्र किं सुखादीनामनुभव आपाद्यते ? किं वा स्मरणं ? यद्वा
अन्यतरत् ? अथ वा प्रत्यक्षानुभव: ? आहोखित्प्रत्यक्षज्ञानजन्यं स्मरणं ? यद्वा तदन्यतरत् ? नाद्यद्वितीयतृतीया,
 
2
 
। ज्ञानभिन्नस्य इति मुद्रितपुस्तकस्थपाठो विरुद्ध इति भाति.
 
अन्त:करणावच्छेदात् .