This page has not been fully proofread.

मूर्तानां सामानाधिकरण्याभावनियमभङ्गः
 
३३५
 
(मं. टि.) तथापि तन्तुष्वेवांशांशिनोरवस्थानात् मूर्तानां सामानाधिकरण्यं प्रसज्यत इति चेन्न । पटतदव-
यत्रयोरे कस्मिन्नेव भूतले वृत्तिदर्शनात् । अवयवावयविभावानापन्न योस्तथाभावो नास्तीति चेन्न । आलोकमण्डलव्याप्त
एव देशे वायुसञ्चारदर्शनात् । निविडावयवत्वे सतीति विशेष्यत इति चेन्न । तस्य आपेक्षिकस्य सर्वत्र
सम्भवात् । आत्यन्तिकस्य 'हीरादन्यत्रासम्भवात् । पटवत्येव भूतले तदुपरक्तमहारजनवर्तनानुभवाच्च ।
अंशांशिभावानापन्नयोरेव तथात्वमिति वक्तुं शक्यत्वाच्च । समवायवृत्त्या तथाभावो नास्तीति चेत् अत्रापि
तया वृत्त्या के नामाङ्गीकुर्वते ? । मया समवायस्यैवानङ्गीकारात् । उपादानोपादेययोरभेदेन अन्तत आश्रया-
श्रयिभावाभावाच्च । तस्मान्नावयवा एवाशाः ।
 
6
 
अंशा अवयवव्याप्ता इति द्वितीयेऽपि किं यत्रांशाः तत्रावयवा इति व्याप्तिः ? किं वा यदांशास्तदा
अवयवा इति ? योंऽशी सोऽवयवीति वा ? नाद्यः मूर्तानां सामानाधिकरण्यविरोधेन त्वयाऽपि तदनङ्गी-
कारात् । न द्वितीयः इष्टापत्ते: गगने यदा अंशास्तदा द्वयणुकावयवपरमाणूनामङ्गीकारात् । न
Loop
तृतीय: नित्यत्वेन निरवयवेऽपीश्वरे 'एते स्वांशकलाः पुंसः' इत्यादावंशस्मरणात् । अपि च आकाशं
सावयव सांशत्वात् ' इति चेदनुमानप्रयोगः तदा 'आकाशं सावयवं बाह्येन्द्रियग्राह्ययिशेषगुणत्वात् ' इत्या-
दिभिः निरंशत्वेऽपि सावयवत्वं किं न स्यात् ? विपक्षे बाधका भावान्तैः सावयवत्वसाधनं युक्तमिति चेत्
समः समाधिः ।
 
अंशानां अनित्यत्वनियमभङ्गः
 
तथापि सांशत्वे किं ' अंशानामनित्यत्वादेशिनोऽध्यनित्यत्वं स्यात्' इति विपक्षे दण्ड: ? किं वा
'अंशानामन्योन्यसंयोगस्य अनित्यत्वादशिनोऽप्यनित्यत्वं स्यात् ' इति । नाद्यः अंशानामपि नित्यत्वाङ्गीकारात् ।
 
न च नित्यांशे प्रमाणाभावः, ' अंशत्वं नित्यनिष्ठं सकलमहदवयव्यनुस्यूतद्रव्यवृत्तित्वात् अवयवत्ववत् '
इति अनुमानसद्भावात् । कर्मत्वादौ व्यभिचारपरिहाराय द्रव्यग्रहणं । तावत्युक्ते परस्यासिद्धिः । द्व्यणुक -
स्यावयवित्वेऽप्यंशाभावात् अतो महदित्युक्तं । तावत्युक्ते तन्त्वादौ व्यभिचारः । तत्परिहारार्थ सकलावयव्य-
नुस्यूतेत्युक्तं । तन्तूनां पटावयव्यनुस्यूतत्वेऽपि सकलावयव्यनुस्यूतत्वाभावात्तत्र व्यभिचारपरिहारः । न चासि
द्विसाधनवैकल्ये शङ्कये। सर्वेषां महतामवयविनां सांशत्वात् सावयवत्वाच्च ।
 

 
संयोगस्यानित्यत्वनियमभङ्गः
 
नापि द्वितीयः । 'संयोगत्वं नित्यवृत्ति सम्बन्धमात्रवृत्तिधर्मत्वात् समवायत्ववत्' इत्यनुमानेन नित्य-
संयोगसाधनेनांशानां नित्यसंयोगस्याङ्गीकारात् । तस्मात् 'अकाशभेदवादिनं प्रति ' इति साधूक्तं ।
2 तन्तुत्वादौ.
 
1 क्षीरादन्यत्रासम्भवात्.