This page has not been fully proofread.

जीवब्रह्मणोरभेदेऽपि औपाधिकभेदात् अज्ञत्वसर्वशत्वव्यवस्थाशङ्का
 
(मं. टि.) उपाधिभेदात् सर्वज्ञस्याज्ञानं घटत इति शङ्कितं मूले । तदयुक्तमेव । उपाधीनामन्योन्यभेदेऽपि
सर्वज्ञस्याज्ञानानुपपत्तेस्तदवस्थत्वात् इत्यत आह ॥ उपाधिनिमित्त इति ॥ नायमुपाधीनां भेद इति षष्ठीत.-
त्पुरुषः । किं तर्हि ? मध्यमपदलोपी समासः । अथ वा उपाधेर्मेंद इति पञ्चमीतत्पुरुषः । हेतौ पञ्चमी ।
यद्वा षष्ठीसमास एवास्तु । षष्ठयर्थश्च हेतुहेतुमद्भाव इत्यर्थः । जीवब्रह्मणोरुपाधितो भेदेऽपि कथं सर्वज्ञस्या-
ज्ञानं ? इत्याशङ्कय अभिप्रायमाह ॥ यदुक्तमित्यादिना ॥ नन्वौपाधिकभेदसद्भावेऽपि स्वाभाविकाभेदेन
जीवस्य सर्वज्ञता किं न स्यात् ? इत्यत आह ॥ तत्रेति ॥ उपाधितो भेदे सतीत्यर्थः । औपाधिकधर्मिभेद-
मात्रेणौपाधिक सार्वज्ञा दिव्यवस्थोपपत्तेः स्वाभाविकधर्मव्यवस्थायाश्चानङ्गीकारान्न स्वाभाविक भेदापेक्षेति भावः ।
जीवाज्ञानवादिमायिमते अज्ञानोपाध्योर्भेदे अपसिद्धान्तानवस्थादोषौ
 
(टी.) तदिदं दूषयितुं पृच्छति
 
........ ....
 
.......
 
अज्ञानतो वा....
 
स स्वभावतः ॥ २
1
 
३२१
 
स्यादपीदं जीवाज्ञानमतं यद्यपाधिरुपपद्येत । स एव विविच्यतां । किं स्वभावतः
अकल्पित इति यावत् । अज्ञानतो वा कल्पितः इति शेषः । आद्यं दूषयति
 
.. द्वैतस्य सत्यता स्वत एव चेत् ।
 
तथा चापसिद्धान्तः स्यात् इति भावः । द्वितीयं निराकरोति
 
अनवस्थितिरज्ञानहेतौ.
 
॥।
 
अज्ञान हेताविति तत्पुरुषो बहुव्रीहिश्च द्वावपि तन्त्रेण उपात्तौ । स इति प्रथमान्तं प्रकृतमपि अर्थात्
इह सप्तम्यन्तं सम्बद्ध्यते । अज्ञानस्य हेतौ उपाधौ अज्ञानहेतुके अङ्गीक्रियमाणे अनवस्थितिः स्यात् ।
सति खलु उपाधौ तद्भिन्नस्य जीवस्य अज्ञानं स्यात् । उपाधिश्च अज्ञांने सति स्यात् अज्ञानं च उपाधौ
सतीति । नन्वेवमज्ञानोपाधिपरम्परैव स्यात् नानवस्था इति चेन्न । असिद्धविषयत्वेनानवस्थात्वात् ।
प्रतीतिसिद्धं परम्परां कल्पयिष्यतीति चेन्न । आत्यन्तिक
मेदेनैव तस्योपपत्तेः ।
 
जीवाज्ञानवादिमायिमते अज्ञानोपाध्योर्भेदे अन्योन्याश्रयदोषः
 
स्यादेवं, यदि अज्ञानोपाधिव्यक्तिभेदः स्यात् । न चैवं, एकमेव अज्ञानं उपाधिश्व इत्यङ्गीका-
रादिति चेत् एवं तर्हि मा भूत् अनवस्था । अन्योन्याश्रयस्तु भविष्यति इत्याह
 
। औपाधिकधर्म मेदमात्रेण इति मुद्रितपाठ: धर्मिणोर्जीवब्रह्मणो रेवौपधिक मेदस्य प्रकृतत्वादसाधुरेव ।
 
21