This page has not been fully proofread.

328
 
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
 
[ जडद्रव्य
 
भावप्रकाशः
 
इति सर्वधर्माणां परिकल्पितपरतन्त्र परिनिष्पन्नस्वभावत्र यशून्यत्वमुक्तम् ।
एवं आर्यलङ्कावतारसूत्रे ऽपि —
 
बुद्धया विवेच्यमानानां स्वभावो नावधार्यते ।
 
अतो निरभिलप्यास्ते निस्स्वभावाश्च देशिताः ॥ (१७५)
पञ्चधर्मा भवेत्तत्वं स्वभावा हि त्रयस्तथा ।
 
एतद्विभावयेद्योगी तथतां नातिवर्तते ॥ (१९६)
 
बुद्ध्या विवेच्यमानं तु न तन्त्रं नापि कल्पितम् ।
 
निष्पन्नो नास्ति वै भावः ! कथं बुद्ध्या विकल्प्यते ॥ (१९८)
 
नत्र काचिद्विज्ञप्तिः मरीचीनां यथा नभे ।
 
एवं धर्मान् विजानन्तो न किञ्चित्प्रतिजानते ॥ (१५५)
विज्ञप्तिर्नाममात्रेयं लक्षणेन न विद्यते ।
 
स्कन्धाः केशोण्डूकाकाराः यत्र चासौ विकल्प्यते ।
चित्तं केशोण्डूकं माया स्वप्नगन्धर्वमेव च ॥
अलातं मृगतृष्णा च असन्तः ख्यान्ति वै नृणाम् ।
इत्यादि । एवं च -
 
विज्ञानं जडरूपेभ्यो व्यावृत्तमुपजायते ।
 
इत्यत्र विज्ञानस्य परिनिष्पन्नस्वभावाङ्गीकारोऽनुचितः ।
न सन्नुत्पद्यते भावो नाप्यसन् सदसन्न च ।
 
न स्वतो नापि परतो न द्वाभ्यां जायते कथम् ? ॥
 
इति माध्यमिकोक्तदूषणस्य बाह्यार्थविज्ञानयोस्समत्वात् । माध्यमिक-
वृत्तो-
 
न स्वभावो न विज्ञप्तिः न वस्तु नच आलयः ।
बालैर्विकाल्पता ह्येते शवभूतैः कुतार्किकैः ॥