2025-01-21 07:35:17 by ambuda-bot
This page has not been fully proofread.
viii
बन्धस्य श्री भाप्यव्याख्यारूपतां अनाकलय्य विवरणमिति प्रबन्धनाम
कर्तृनाम च श्रीभाष्यकृतां परमगुरोर्गुरवो राममिश्राचार्या इति निरदिश्यत ॥
तत्वरत्नाकरः, भगवद्गुणदर्पणम् — श्रीपराशरभट्टारकाणां कृतिः,
प्रज्ञापरित्राणम् — श्रीवरद नारायणभट्टारकाणाम्
प्रमेयसंग्रहः – श्रीविष्णुचित्ताचार्याणाम्
न्यायसुदर्शनम् -- वरदनारायणभट्टारकाण म्
तात्पर्यतूलिका-
मानयाथात्म्यनिर्णयः-- वरदविष्णुमिश्राणाम्
तत्वसारः, पुरुषनिर्णयः, तत्वनिर्णयः - वात्स्यवरदगुरूणाम्
नीतिमाला—नारायणार्याणाम्
न्यायसंग्रहः--
न्यायकुलिशम्--आत्रेय रामानुजाचार्याणाम्
प्रमेयमाला—वरदाचार्याणाम्
षाड्गुण्यविवेकः-
सङ्गतिमाला — श्रीविष्णुचित्ताचार्याणाम्
नयप्रकाशः, भावप्रबोधः, नयद्युमणिः, मुमुक्षूपायसंग्रहः
1- श्री-
राममिश्र महादेशिक वंश्यानां श्री मेघनादारिसूररणाम्
श्रुतप्रकाशिका श्रुतदीपिका वेदा. सं तात्पर्यदीपिका -- सुद-
र्शनाचार्याणाम् इत्येवमादयः । पुरातनं च--
--
१ कृतकोटि : बोधायनमुनेः व्यासमुन्यन्तेवासिनः
२ कृतकाोटसंग्रहः —— बोधायनादुत्तरस्योपवर्षाचार्यस्य
३ वाक्यम् - तच्छिष्यपरम्पराप्रविष्टस्य ब्रह्मनन्दिनः
४ वाक्यभाष्यम् – द्रमिडभाष्यापराभिधं द्रमिडाचार्यस्य
इत्येतच्चतुष्टयं श्रीभाष्यकारैरेवानूद्यते तत्र तत्र । उपनिषच्छब्दमुपादाय च
सुदर्शनाचार्यैः वामनटीकानामापि निबन्धः परिगृह्यते । यद्यप्येतेषु
बन्धस्य श्री भाप्यव्याख्यारूपतां अनाकलय्य विवरणमिति प्रबन्धनाम
कर्तृनाम च श्रीभाष्यकृतां परमगुरोर्गुरवो राममिश्राचार्या इति निरदिश्यत ॥
तत्वरत्नाकरः, भगवद्गुणदर्पणम् — श्रीपराशरभट्टारकाणां कृतिः,
प्रज्ञापरित्राणम् — श्रीवरद नारायणभट्टारकाणाम्
प्रमेयसंग्रहः – श्रीविष्णुचित्ताचार्याणाम्
न्यायसुदर्शनम् -- वरदनारायणभट्टारकाण म्
तात्पर्यतूलिका-
मानयाथात्म्यनिर्णयः-- वरदविष्णुमिश्राणाम्
तत्वसारः, पुरुषनिर्णयः, तत्वनिर्णयः - वात्स्यवरदगुरूणाम्
नीतिमाला—नारायणार्याणाम्
न्यायसंग्रहः--
न्यायकुलिशम्--आत्रेय रामानुजाचार्याणाम्
प्रमेयमाला—वरदाचार्याणाम्
षाड्गुण्यविवेकः-
सङ्गतिमाला — श्रीविष्णुचित्ताचार्याणाम्
नयप्रकाशः, भावप्रबोधः, नयद्युमणिः, मुमुक्षूपायसंग्रहः
1- श्री-
राममिश्र महादेशिक वंश्यानां श्री मेघनादारिसूररणाम्
श्रुतप्रकाशिका श्रुतदीपिका वेदा. सं तात्पर्यदीपिका -- सुद-
र्शनाचार्याणाम् इत्येवमादयः । पुरातनं च--
--
१ कृतकोटि : बोधायनमुनेः व्यासमुन्यन्तेवासिनः
२ कृतकाोटसंग्रहः —— बोधायनादुत्तरस्योपवर्षाचार्यस्य
३ वाक्यम् - तच्छिष्यपरम्पराप्रविष्टस्य ब्रह्मनन्दिनः
४ वाक्यभाष्यम् – द्रमिडभाष्यापराभिधं द्रमिडाचार्यस्य
इत्येतच्चतुष्टयं श्रीभाष्यकारैरेवानूद्यते तत्र तत्र । उपनिषच्छब्दमुपादाय च
सुदर्शनाचार्यैः वामनटीकानामापि निबन्धः परिगृह्यते । यद्यप्येतेषु