This page has been fully proofread once and needs a second look.

महान्तमारामं निशाविरामविकसितमिव सितपङ्कज-
वनं शशाङ्कमण्डलीषण्डमिव द्रवीभूतं भूतेशजयाट्ट-
हासमिव भविष्यन्तं वसुन्धराधृतमिव क्षौमवसनं
त्रि[^1]भुवननिर्मातृधातृश्वैत्यकोशगृहमिव समुद्घाटितकवाटं
(निबिडा)[^2] वरूढमिव भुवि नीहारराशिं पाशधरविलासा-
म्ब(रमिव)[^3] विशद[^4]मुक्तावचितं चलितसित[^5]वाल स(च)मर -
मृगा[^6]ध्यासितमिव कान्तारभागं भागधेयमिव दृशा[^7] मेकत्र
पुञ्जीकृतं[^8] झंझानिल[^9]विकटा[^7]चालितशर[^11]ज्जलदजालमेदुर-
लहरीमालास्फालितवेलातलाधिरोहदेलालतालिङ्गित-
धव[^12]लितत[^13]मालतालहिन्तालनक्तमालादिनानाविधानोकह-
प्रच्छायसुखितविविधविङ्गङ्गममदकलकल[^14]विरुतमुखरित-
 
[^1]A- त्रिभुव॰
M- अत्रिभुव॰
[^2]A- निवसारूढमिव
M- बिसाविरूढमिव
T- निविधावरूढमिव
T.C- निपीयावरूढमिव )
[^3]A, T. सयमिव
M- सयमिय
[^4]M- विशद......त
[^5]M -॰सितवालवर॰
T-॰वालसि-मर॰
[^6]T.C-मृगार्धासितमिव
[^7]M - दशाम्
[^8]A,T- पुञ्जितं
[^9]T- झंझाळि॰
T.C- झंझाळी॰
[^10]M- विकटपालित॰
[^11]M -॰शरञ्जलद॰
T.C- शिरज्जलद
[^12]A-॰धवल॰
[^13]M - माला.........ल
[^14] A adds another कल
T-॰कलक॰