This page has not been fully proofread.

देवर्षिभिरपि संस्तूयमानविजयापदानमहिमा बहुमानाय
नारदादे: स्वच्छालापमाकलयन्नति शीतलैरपाऊँ :
सनकादीन सनातन मुनीननुगृह्य क्षणमनुकम्प्य च
निलिम्पाधियतीन सहसाचिरिव मेदरमुदिरोदरे स्वयमपि
 
तिरोबभूव ।
तढांनींच
 
3
 
ब्रह्मादिमाः सुरगणा मुनयश्च सर्वे
सर्वेश्वरस्य च सुपर्वरिपुट्टिषश्चा
अत्यभूतानि चरितानि निथो वदन्तः
स्वं स्वं पदं पुनरवाप्य चिरं ननन्दुः ॥ २१॥
त्रिपुरविजयाभिधाजधपुर शाम्भव प्रसादेना
नल शुके शंकाब्द जातः प्राप्नोत्ला चन्द्रार्क प्रचंयम् ॥२२॥
इति त्रिपुरविजयचम्पकाव्ये पञ्चम आश्वासः समाप्तः !
 
2.1M. नारदादेवम्
 
2. M - स्वेच्छाला पम्
 
3.1M. आकलयति
 
A.A. चम्बु
 
5. A omits colophon
* चन्द्रतारक would be
betten metrically.
 
85