This page has not been fully proofread.

ततश्च
 
पादारविन्दयुगले दरचन्द्रमौले
रिन्द्रादिमान प्रगमयन्नरविन्दनाभः ।
 
भूसंज्ञया पुरजितानुमतो व्यतारीत्
त्रैलोक्यराज्यमखिलं बलशासनाय ॥२९॥
 
शम्भुस्तदा सुरगणैर्मुनिभिः पुराणैः
संभूय तन्नहिमन प्रतिवर्ण्यमाने!
कि वो भया विहितमस्ति समस्त एष
नारायणस्य महिमेति गिरा तिरोऽभूत् ॥२०॥
ततश्च भगवति भगने त्रभिदि जगतां प्रभौ तिरोभूते
जगत्ताणपरायणो नारायणः क्रमगलित विनयावनतिः
स्वयं प्रभवन कृतकृत्यताजनितानन्दकन्दलितमन्दस्मिता-
लङ्कृतवदनारविन्दः सङ्कन्दनादिभिदिशामीशै: सुर-
सिद्ध‌गन्धर्वयक्षरक्षो विद्याधर किन्नरादिभिर्नारदादि-
1. This is the em. heading.
 
A, M have a gap.
 
12.M- रक्षा
 
3. M - विद्याधरै :
 
M
 
84