This page has been fully proofread once and needs a second look.

ततश्च
 

पादारविन्दयुगले दरचन्द्रमौले

रिन्द्रादिमान् प्रणमयन् प्रगमयन्नरविन्दनाभः
 
भू

भ्रू
संज्ञया पुरजितानुमतो व्यतारीत्

त्रैलोक्यराज्यमखिलं बलशासनाय ९॥
 

 
शम्भुस्तदा सुरगणैर्मुनिभिः पुराणैः

संभूय तन्हिमनि(प्रति)वर्ण्यमाने!
कि

किं
वो या विहितमस्ति समस्त एष

नारायणस्य महिमेति गिरा तिरोऽभूत् ॥२०॥

 
ततश्च भगवति भगने त्रभिदि जगतां प्रभौ तिरोभूते

जगत्ताणपरायणो नारायणः क्रमगलित विनयावनतिः

स्वयं प्रभवन् कृतकृत्यताजनितानन्दकन्दलितमन्दस्मिता-

लङ्कृतवदनारविन्दः सङ्क्रन्दनादिभिर्दिशामीशै: सुर-

सिद्ध‌गन्धर्वयक्षरक्षो [^2]विद्याधर [^3]किन्नरादिभिर्नारदादि-

 
[^
1. ]This is the em. hreading.
 
, A, M have a gap.
 
1

[^
2.]M- रक्षा
 

[^
3. ]M - विद्याधरै :
 
M
 
84