This page has not been fully proofread.

अथ मधुसूदनः कमलभूरपि भूतपतिं
'नतिकृतिभिः प्रसाद्य सममूचारी शितरि ।
 
12
 
त्वयि सति किं न सिद्धयति तथा हि) ह्ता भवता
सुरविमला हिताय जगलामिति लावहतम् ॥२७॥
 
उन्नेद
 
: प्रमथाः सुरा मुँमुदिरे वातावक: शीतला:
स्वर्वेश्या ननृतुः पुरः प्रववृषुः पुष्पाणि विद्याधराः ।
गन्धर्वाच्च मुटुर्जगुर्दिवि महाभेर्मः स्वयं दध्वनः
सर्वं स्वस्थमभूज्जगत् प्रविशदं व्योम प्रसन्ना दिशः ॥२६॥
इत्थं प्रसाध्य) सुरकार्य(ममेय) शक्ति-
रघैन्दमौलि(रि) षुचापश्यादिमग्रें।
तत्तत्पदे नियमनमुनिभिः पुराण-
रस्तूयत स्तुतिशतैर्निगमान्त हट्टैः ॥२७॥
:
 
2. A- मुदिरे
केसे
 
पुरं
 
.
 
3. A- गन्धर्वार्हित omits मुहुः
4. A, Madd देव after माँ
5. Jhis is the em.heating.
AIM - प्रसार्य
6. Jhis is the suggested
Reading.
 

 
sevgi, laga my toe virgjeg, idadi
 
7.M- अर्क
8.4 - "चन्द्र"
9. A, Momit रि
10. A. M - अग्. Em-अग्रे
11. A,M नियमन
 
विषमभज is the em.heading.
12. AJMomit तु
तु
13. हि is the suggested
hsaling.
 
83
 
ved a