This page has not been fully proofread.

1
 
के
 
कलत्र यासि क्यामि के शरणं व्रजामि कः परित्रातास्ति
दघते करो दह्यते शिरो दग्धान्य ङ्गानीति करुणाक्रन्द -
परिक्रान्तदुरन्त चिन्तपतंदुत्पतद्वद्ध विकार घोर पौर-
जनं विकठ्ठलुठत्कठोर विरटत्करटि घटा घट्टितचटुल-
वलढुत्लुङ्ग‌तुरङ्गसङ्घ सङ्क्रिामपतित भङ्गुरशताङ्गभङ्ग
पटपटात्कार मेदुरितं दन्दमाननानाविधप्राणिगण-
विदीर्णसिराधमनि धमधमोद्गीर्णरुधिरमज्जावसेक-
सिमिसिमात्कारदारुणं रणमत्त सन्नद विद्युत्मालि-
तारकाक्षकमलाभगंदाक्षित पुनरापलदर्चिर्जालर्जर्जरित-
सपुत्रपशुबान्धव (कलत्रव्य) कुलितं सकलमपिं दनुज
कुलं निमेषेणैव सह पुरैश्यते स्म भस्मसात्कृतम् ।
 
10
 
1. Aomics थाति
 
1-पतयुत्पत
 
3. M - घोर
 
0
 
4.M- करट
 
5™
 
5. This is the em-reading
A, Mसङ्‌म
6. M - पटपटात्कारे दुरित
 
7. M - यमनियम यमोडीर्ण
8. A - "गता"
 
9. A. 'जर्भरित
 
tw. This is the em.renshing.
की तंत्रया; M-गया
 
11. M omits EFT
 
32