This page has been fully proofread once and needs a second look.

प्रस्थिताश्च ते तर्कितोदग्रकल्याणोदर्कक्रिया-
कलापा नेदीय[^1]सीमेव निजमनोरथपूर्तिमालोच्य
“भो भोः सहस्राक्ष त्रिजगदध्यक्षकमलाक्षपादपीठ-
निकटवाससाम्राज्यपट्टाभिषिक्त कटा[^2]क्षयेषदस्मानपि
संभावय रे जम्भा[^3]रिमंख निलिम्पा[^4]र्पितकरुणाकटाक्ष-
तारकाक्षहृदया[^5]नुवृत्तीन्। पश्य रे श्रितजनकारुण्यशालि-
विद्युन्मालिस्तुतिपाठक न जानासि रे कमलाक्ष प्रतिहार-
वर्त्यनुचराञ्जलीन् अपि स्मरसि रे[^6] विद्युन्मालिशुद्धान्त-
चेटीपदप्रणामान् रे परिशीलय करुणो[^7]क्तिम् इतोऽपि
विसान्त्वनाय तारका[^8]क्षपाद[^9]वाहकस्य” इति परस्परेण
सहस्ततालपरिहासोक्तिपूर्वकमतिदवीयांसमध्वानमति-
लङ्‌घ्य, दूरत[^10] एव शारदाभ्रपटलमिव धरातलगतं सुर-
सिन्धुशरवणमिव शरत्प्रफुल्लां मल्लिकास्तबकनिरन्तरितमिव
 
[^1] A - नोदीयसीमेव
[^2] A,M- कटाक्ष
[^3]A- जम्भारिमुख
[^4]A- निलिम्पायतित॰
, M-निलिम्पायित॰
[^5] A, T- अनुवर्तिन्
[^6]M omits रे
[^7]M- करुणोक्तिः
[^8]A- विताकाक्ष॰
, M- वितारकाक्ष॰
[^9]A, M- पादा॰
[^10]A- दूरतरे तव
[^11]A - मल्लिकान्तंबक॰