This page has been fully proofread once and needs a second look.

: प्रस्थिताश्च ते तर्कितोदग्रकल्याणोदर्कक्रिया-

कलापा नेंनेदीय[^1]सीमेव निजमनोरथपूर्तिमालोच्य
"

भो भोः सहस्राक्ष त्रिजगदध्यक्षकमलाक्षपादपीठ-
:

निकटवाससाम्राज्यपट्टाभिषिक्त कटा[^2]क्षयेषदस्मानपि

संभावय रे जम्भारिम[^3]रिमंख निलिम्पा[^4]र्पित करुणाकटाक्ष-

तारकाक्षहृदया[^
5
 
तारकाक्षहृदया
]नुवृत्तीन्
। पश्य रे श्रितजनकारुण्यशालि-
विद्युत्न्मालिस्तुतिपाठक
 
पश्य रे श्रितंजन कारुण्यशालि
न जानासि रे कमलाक्ष प्रतिहार
 
-
वर्त्नुचराज्ञ्जलीन् अपि स्मरसि रे[^6] विद्युन्मालिशुद्धान्त -
-
चेटी पदप्रणामान् रे परिशीलय करुणोक्तिम[^7]क्तिम् इतोऽपि

विसान्त्वना तारकाक्षपोद[^8]क्षपाद[^9]वाहकस्य इति परस्परेण

सहस्ततालपरिहासोक्तिपूर्वकमतिदवीयांसमध्वानमति -
-
लङ्‌ङ्घ्य, दूरत[^10]वं शारदाभ्रपटलमिव धरातलगतं सुर
-
सिन्धुशरवणमिव शत्प्रफुल्लां मल्लिकास्तबकनिरन्तरितमिव
 

 
[^
10
 
1.
] A - नोदीयसीमेव
 

[^
20] A, M - कटाक्ष
 

[^
3. A ]A- जम्भारि मुख

[^
4. A .]A- निलिम्पायंतित?
m
यतित॰
M
-निलिम्पायित

[^
5.] A, T.- अनुवर्ति
न्
[^
6. ]M omits रे
 
4
 
- Šipk
 

[^
7. ]M - करुणोक्तिः
 
K
 

[^
8. A]A- विताकाङ्क्ष
 
***
 
क्ष॰
M - वितारका
 
O
 
क्ष॰
[^
9. A.]A, M - पादा
 

[^
10. A ]A- दूरतरे तव
 
i
 

[^
11. ]A - मल्लिकान्तंबक
 
Balkanska
 
valdanču valodu at han Pron
 
8