This page has not been fully proofread.

ततश्च
 
मुक्तो निर्मुक्तभोगि प्रतिमनुस्नुस्यूतपक्षीन्द्रपक्षो-
क्षेपप्रध्यातवातद्रुतगतिरुदयाङ्क तिः शार्ङ्गिबाणः ।
 
प्रक्रीडत्कीलजोला
 
जॉलानलफलगिलिता शेष दैतेय हे ति:
हे
संवर्ती द्वृत्त वैकर्तन किरण धनस्त्र्यक्षलक्षे पपात ।॥२४॥
जीर्जारण्यमिव प्रविश्य दनुजानीक पुरारे: शर
स्वार्ती पीक विलोचन स्मितशिखिज्वाला भिराज्यायितः ।
पत्यश्वेभरथं पुत्रयमपि प्राप्य क्रमात् प्रज्वलन्
घोरारावारालवलत्कीलं ददाह क्षणात् ॥ २५॥
तथाहि तत्क्षणमनुक्षणप्रवर्धमाना शुशुक्षणिपरिक्षिप्त
मुया वच गगनतलातिलङ्घिनीलपीतहरितपाटल धवल-
कर्बुरचटचटात्कारिचलितरफुलिङ्गसङ्कुलबहुलज्वाला
कलापकबलीकृतं हा तात हा मातरः पुत्र हा मित्र हा
 

 
5
 
1. Momits जालानलफल
गिलिताशे
 
के A : धर
 
3. A- त्र्यय
 

 
M has मुख toi शिखि
4.
 
5.
 
M - पत्नि
 
6. M - "प्रवृद्ध"
 
0