This page has been fully proofread once and needs a second look.

ततश्च
 

मुक्तो निर्मुक्तभोगि प्रतिमनुस्नुस्यूतपक्षीन्द्रपक्षो-

त्
क्षेपप्रध्यामातवातद्रुतगतिरुदयायद्भाङ्कृतिः शार्ङ्गिबाणः
 

प्रक्रीडत्कीलजोजाला
 
जॉला
[^1]नलफलगिलिता शेष दैतेय हे ति:
हे

संवर्ती तोद्वृत्त वैकर्तन किरण[^2]स्त्र्य[^3]क्षलक्षे पपात॥२४॥

 
जीर्जाणारण्यमिव प्रविश्य दनुजानीकं पुरारे: शर
-
स्वातार्ती पीयी विलोचन स्मितशिखि[^4]ज्वाला भिराज्प्यायितः
पत्य

पत्त्य[^5]
श्वेभरथं पुत्रयमपि प्राप्य क्रमात् प्रज्वलन्

घोरारावावमरालसंङ्कुलवलत्कीलं ददाह क्षणात् २५॥

 
तथाहि तत्क्षणमनुक्षणप्रवर्ध[^6]माना शुशुक्षणिपरिक्षिप्त
-
मुया च्चावच गगनतलातिलङ्घिनीलपीतहरितपाटल धवल-

कर्बुरचटचटात्कारिचलितस्फुलिङ्गसङ्कुलबहुलज्वाला

कलापकबलीकृतं हा तात हा मातरः पुत्र हा मित्र हा
 

 
5
 

 
[^
1. ]M omits जालानलफल
गिलिताशे
 
के

[^2]
A - ॰धर: धर
 

[^
3. ]A- त्र्य
 

 
क्ष्य॰
[^4]
M has मुख t॰ foi r ॰शिखि
4.
 

[^
5.
 
]M - पत्नि
 

[^
6. ]M - "- ॰प्रवृद्ध"
 
0