This page has not been fully proofread.

रम्भोद्दम्भोलियतनमुखेषु महोत्पातेषु जायमानेषु फीद-
कृत्य पलायितेषु च दिशाग जेषु नृत्यत्सु चाप्सरकुलेषु
भयकम्पित कुचकुम्भंतटेषु ताललपातिलहिषु गन्धर्वेषु
साध्वसार्थविरतगीतिषु सम्मोहितेषु चराचरेषु संभ्रान्तेषु
दिगन्तेषु चलाचलेषु पटपटात्कारमुखरेषु पर्वतशिखरेषु
(विजृम्भितेषु महार्णवेषु समुत्पत्य निपतति ब्रह्माण्डमण्डले
(स)शयिके च सर्वस्मिन सुरापसंद मंशकार,
विनाशाय सरोज-
नाशकृत: संरम्भ इति कन्दलितमन्दस्मित: चन्द्रमौलिः
दानवान्तकरणाय दान वान्तकमेव बहुविधमनोरथाव-
कल्पित प्रकार भेददहनैकसज्जं विशिश्वमुत्ससर्ज।
 
5
 
7
 
3. M - ज्ञायमानेषु
 
2. This is the em. reading.
Aand M have gap here.
 
3. This is the em. reading
A andM have स्वादायिक
4. M has gap between सर्वस्मिन
ond सुरा
 
0
 
5. This is the em. heading.
Aand Vi hawe अपवाद
 

 
6. A omits मशका
 

 
7. This is the em.re
A and M have
 
1. reading
 
gap
 
hare.
 
8. At and Momit of
 
80