This page has been fully proofread once and needs a second look.

महाशरे तस्मिंश्च महाधनुषि निपात[^1]यत्सु कोऽयमागत :

परिपाकोऽस्मद्दुष्कृ॑कृतानामुपनतः प्रलय एवायमसुर जाते:

कष्टमिदं वलगति बृहस्पतिरिति साश्रुणि कलितांता[^२]श्चर्ये ([सुराचार्यों
)
सिद्धं नः सभी हितं सिद्धं[^3] फलं मन्त्राणां सिद्धं च त्रैलोक्य -
-
राज्यमस्खण्डितमा खण्डलस्य किं बहुना परिणतमद्य सुकृतं

सुपर्वणामिति सगर्वनिरीक्षित पूर्वदेवगुरोंरौ सुरगुरौ वरप्रदान -
-
महिमा[^4]यमस्माकमियानपि गिरिशसंरम्भ इति संभावयति

स्वयंभुवि संभ्रमेण महता तत्तद्विध्यण्डपालप्रहित विविध
-
शिवोपहारमध्यगत मोदकखण्ड कबलन
पिचण्डिले झुशुण्डा
-
लमुखे षण्मुखेचे च [^5]पञ्चमुखस्य शम्भोर्दूरानमद्गिरीन्द्र-

को दण्डमण्डलीकरणरमारमणमहाशर[^6]सङ्ग्रहणप्रयोगोप.
-
संहार प्रकारजिज्ञासभाया प्रतिक्षण [^7]निरीक्षण विचक्षणे[^8] तत्क्ष
[^9]-
णोपनमदाकस्मिकदनुजप्रलयसूचकेषु च केषुचिन्नि-

[^
1. M ]M- न्ययातयन् सु(राः)
."

[^
2. M.]M- आश्च
र्यो
[^
3. ]A.- सिद्ध फलं

[^
4.M-]M- महिम:
 

[^
5.M]M omit चं
 

[^
6. M]M omits T
 

[^
7. M ]M- प्रतीक्षण
 

[^
8. M ]M- विचक्षणो
 
-
 

[^
9. M ]M- तत्क्षणापनोदन-
महाकत्स्मिक
 
0
 
O
 
79