This page has been fully proofread once and needs a second look.

1
 
लिमाधाय नमो ब्रह्मणे नमः सहस्रपादाय सहस्रशिरोऽक्षिबाहवे।

नमः साम्बाय सवृषाय सगणाय ससूनवे नमः सदाशिवाय

नमः शिवाय शिवतराय च नमो[^1] नमः स्वस्ति देवेभ्योऽस्तु

स्वस्ति मनुष्येभ्यः स्वस्ति पितृभ्यः स्वस्ति चराचरेभ्यः

स्वस्ति गोब्राह्मणेभ्योऽस्त्विति मुहुर्मुहुरा शंसमानेषु पाक-

शासनमुखेषु बहिर्मुखेषु विस्मयास्तमित कर्तव्यतया

विस्मृत्य समरमेव केवलं प्रेक्षकतामांमापन्नेषु दैत्येषु च

केषुचित् धराधरो नाम शरासनं धरा नाम रथः फणी

नाम शिञ्जिनी परा भञ्जनीय भुजबलास्मत्पराभूतिभियां

स्वरूप माच्छादयन् गोपालबाल एवं शिलीमुखः कानन-

वराहकिरात एव च प्रतियोद्धास्माकमिति सावज्ञसहस्त-

तालपरिहासोक्तिमुखरेषु अपरेषु च दनुजवरेषु दुर्जय

एष निर्जरलो कनेला कालकूटसाहसिक इति ससंभ्र
मं
परिक्रम्य सर्वेरुपायैरपि बलैः सर्वया च शक्त्या सर्वाप्ण्यपि

महायुधानि सर्वतोऽपि तस्मिन्[^2] महाधन्विनि तस्मि
 
9
 
न्
 
[^1]M- नमऋषिभ्यो देवेभ्योऽस्तु
[^
22. ]Aa omits तस्मिन:न् महाधन्विनि
 
1. M - नम ऋषिभ्यो
देवेभ्योऽस्तु
 
k