This page has not been fully proofread.

वर्षन्तौ प्रलयाम्बुदाविव शस्तरों सत्वरों
निष्पत्रकुरुतां सपत्नपृतनां रोषा निमेषान्तरात् ।
कुध्यछानवराजदर्शनपरित्रस्ता: समस्ताः सुरा-
स्तस्युः स्पन्दि तुमप्यशक्तवपुषःचत्रोपविष्टा इव ॥ ६ ॥
तदानीं च ताहशदानवातिशयमसहमानं सुरमन्त्री
मघवानमाहूय सह सुरैर्मन्त्रयांचक्रे । अयशस्थमनार्य
च किमिदं वो वैकुण्यम् ? किं न पश्यथ युष्मदर्भाय
नदकङ्कणमुपस्थितं भगवन्तमेव त्रिलोचनम् ' स किल
सकलासूपनिषत्सु जोघुष्यते । तमेव हि विचिन्वन्ति
योगिनो योगरताः तदाज्ञयैव हि सहस्रांशुरुदेति ज्य
लत्यग्निर्वाति मौरुतश्च । किंबहुना स एवं खलु सकल-
चराचरस्वामी। तमाराध्य हि पुष्माभिः स्वामिनः
स्वानि पदानि लब्धानि । कथं तत्समक्षमेव प्रकटी क्रियते
महदिदं वैकुव्यम् । ज्ञातवैकुण्यश्च भवत्स्वामी नेमे
 
i
 
1.A. लकान्तौ
 
20. A योगतरता:
 
M. योगतारताः
 
3. M. तमाइयैव
 
4. ही मारुताश्च
 
.
 
5.4- स्वामिनि
 
13
 
6.M- स्वामि