This page has not been fully proofread.

प्रमादनिकृत्ततत्क्षण प्राप्त दिव्यदेहवी रवैशतिशय विहितप्रती-
कारप्रतिद्वन्द्विदन्तीन्द्रख ण्डक़्तद्दन्तकुन्ताहत सघस्सुरेन्द्रा-
यितभटारूढ तत्क्षणमरणवृतैरावणत्वतद्द्वजेन्द्रं छिन्नपाद-
गृहीतकेशद्वेषि छिन्नभुजपादाहलाहितं छिन्नशिरः करा-
वमर्दित प्रत्यर्थि सद्यः शिरोनिकृत्त भूतलल) सन्नृत्तवैरि-
शिरोदत्तवीरभाषाप्रत्युत्तरमत्युद्धतसिंहनाद मनुपदोदित
शङ्खनादमुत्तालबेताल करतालांनुरणनरङ्गनटितशिरः-
खण्डमण्डितमखण्डपराक्रममक्रमपरिक्रान्तकंटपूतनादि-
भूतगणप्रहर्षणमखिलरोमहर्षणम् युद्धमुदतमभूत्।
 
शस्त्राण्यांददते ऽमरा बत कथं युद्धाय बद्धादश
युध्यन्तेऽप्य सुरै: समं धिगसुरान धिक धिक् तदीशानपि
इत्थं निर्दयदष्टरज्यदधरः क्रोधेन दैत्येश्वर-
चक्रीभूतशरासनः शरचितांश्च स शक्रादिमान ॥५॥
 
2.4: कृताहत
 
A-
2.A-शिर
 
5.M
 
M.
 
3. All mss. omit t
 
M-कूट"
 
72
 
24.M.