This page has been fully proofread once and needs a second look.

प्रमादनिकृत्ततत्क्षण प्राप्त प्राप्तदिव्यदेहवी रवैशतिशय विहितप्रती-

कारप्रतिद्वन्द्विदन्तीन्द्रख ण्डक़्तद्दन्तकुन्ताहत [^1]हतद्यस्सुरेन्द्रा-

यितभटारूढ तत्क्षणमरणवृधृतैरावणत्वतद्द्वजेन्द्रं छिन्नपाद-

गृहीतकेशद्वेषि छिन्नभुजपादाहलाताहितं छिन्नशिरः करा-

वमर्दित प्रत्यर्थि सद्यः शिरो[^2निकृत्त भूतल(ल)[^3] सन्नृत्तवैरि-

शिरोदत्तवीरभाषाप्रत्युत्तरमत्युद्धतसिंहनाद मनुपदोदित
-
शङ्खनादमुत्तालबेवेताल करतालांलानुरणनरङ्गनटितशिरः-

खण्डमण्डितमखण्डपराक्रममक्रमपरिक्रान्तकं[^4]पूतनादि-

भूतगणप्रहर्षणमखिलरोमहर्षणम् युद्धमुद्धतमभूत्।
 

 
शस्त्राण्यांयाददते ऽमरा बत कथं युद्धाय बद्धाद
रा
युध्यन्तेऽप्य सुरै: समं धिगसुरान् धिक् धिक् तदीशानपि

इत्थं निर्दयदष्ट[^5]रज्यदधरः क्रोधेन दैत्येश्वर-

श्
चक्रीभूतशरासनः शरचितांश्चक्रे स शक्रादिमान्॥५॥
 
2.4:

 
[^1]A- ॰
कृताहत
 

[^2]
A-
2.A-
शिर
 
5.M
 
M.
 

[^
3.] All mss. omit t
 

[^4]
M-कूट"
 
72
 
24.

[^5]
M.
 
- ॰दृष्ट॰